शिमला, शिमलापुलिसः गुरुवासरे नेपालदेशस्य निवासी अफीममादकद्रव्यस्य रैकेटस्य कथितं किङ्ग्पिन् गृहीतवान् इति ते अवदन्।

जुलै-मासस्य ३ दिनाङ्के पुलिस-दलेन १.५ किलोग्राम-भारयुक्ते अफीम-सहिताः द्वौ नेपाली-राष्ट्रियौ गृहीतौ आस्ताम् । अन्वेषणकाले पुलिसैः कथितस्य किङ्ग्पिनस्य विषये सूचना प्राप्य नरकाण्डातः गृहीतः इति पुलिसाधिकारिणः अवदन्।

अभियुक्तस्य रवि गिरी (४१) इति परिचयः कृतः अस्ति ।

शिमला एसपी संजीव गान्धी इत्यनेन उक्तं यत् अभियुक्तं गृहीतं कृत्वा मादकद्रव्याणां मनोरोगविज्ञानस्य (एनडीपीएस) अधिनियमस्य धारा २९ (अपराधं कर्तुं सहायतां च आपराधिकं षड्यंत्रं च) अन्तर्गतं मुकदमाङ्कितः अस्ति।

"अभियुक्तानां वित्तीयव्यवहारस्य कुलराशिः २०२२ तः प्रायः ३.४० कोटिरूप्यकाणि अस्ति। अग्रे अन्वेषणं प्रचलति, सर्वाणि अवैधजङ्गमचलसम्पत्तयः च चिह्निताः जप्ताः च भविष्यन्ति" इति सः अवदत्।