नवीदिल्ली, एप्रिल-जून-कालखण्डे सप्तसु प्रमुखनगरेषु आवासविक्रयः प्रतिवर्षं ५ प्रतिशतं वर्धितः, प्रायः १.२ लक्षं यूनिट्-पर्यन्तं भवति, यदा तु मूल्येषु वर्धनेन माङ्गलिकायां पूर्वत्रिमासे ८ प्रतिशतं न्यूनता अभवत् इति अनारोक्-अनुसारम्।

अचलसम्पत्परामर्शदाता अनारोक्, यः प्रमुखेषु आवासदलालीसंस्थासु अन्यतमः अस्ति, सः गुरुवासरे वर्तमान एप्रिल-जून-त्रैमासिकस्य आवासविपण्यस्य आँकडान् प्रकाशितवान्।

२०२४ तमस्य वर्षस्य एप्रिल-जून-मासेषु सप्तसु प्रमुखनगरेषु आवासविक्रयः १,२०,३४० यूनिट् इति अनुमानितम् अस्ति, यत् वर्षपूर्वकाले १,१५,०९० यूनिट्-रूप्यकाणां तुलने ५ प्रतिशतं अधिकम् अस्तिपरन्तु जनवरी-मार्च-मासस्य त्रैमासिकस्य विक्रयणं ८ प्रतिशतं न्यूनीकृतम् इति अनुमानितम् अस्ति यत्र १,३०,१७० यूनिट्-विक्रयः अभवत् । अनारोक् अध्यक्षः अनुज पुरी अवदत् यत्, "आवासविक्रये दृष्टः त्रैमासिकः न्यूनता अत्यावश्यकी अस्ति यतोहि पूर्वत्रिमासे विचारितस्य सर्वकालिकस्य उच्चतमस्य आधारस्य कारणात् यदा १.३० लक्षाधिकानि यूनिट् विक्रीताः आसन्।

"सर्वतोऽपि महत्त्वपूर्णं यत् एषः न्यूनता गत एकवर्षे सम्पत्तिमूल्यानां महती वृद्धिः अपि अस्ति, यत् क्रमेण बहवः निवेशकाः श्वासं ग्रहीतुं प्रेरिताः" इति पुरी स्पष्टीकरोति

वार्षिकरूपेण दिल्ली-एनसीआर, मुम्बईमहानगरक्षेत्रं (एमएमआर), बेङ्गलूरु, पुणे, हैदराबाददेशेषु विक्रयवृद्धिः अभवत्, चेन्नै-कोलकाता-नगरयोः माङ्गल्याः डुबकी अभवत्परन्तु त्रैमासिकरूपेण केवलं दिल्ली-एनसीआर-संस्थायाः विक्रयवृद्धिः अभवत्, शेषषट्नगरेषु तु न्यूनमागधाः दृष्टाः ।

तथ्याङ्कानुसारं दिल्ली-एनसीआर-नगरे वर्षपूर्वकाले १६,४५० यूनिट्-विक्रयः एप्रिल-जून-मासेषु १ प्रतिशतं वर्धितः, १६,५५० यूनिट् यावत् अभवत् । पूर्वत्रिमासे १५,६५० यूनिट्-विक्रयणं ६ प्रतिशतं वर्धितम् ।

एमएमआर-मध्ये एप्रिल-जून-मासेषु आवासविक्रयः ९ प्रतिशतं वर्धितः, ४१,५४० यूनिट् यावत् अभवत्, यत् गतवर्षस्य समानकालस्य ३८,०८५ यूनिट् आसीत् । एमएमआर-संस्थायां पूर्वत्रिमासे ४२,९२० यूनिट्-विक्रयणं ३ प्रतिशतं न्यूनीकृतम् ।बेङ्गलूरुनगरे एप्रिल-जून-मासेषु आवासविक्रयणं १६,३६० यूनिट् अभवत्, यत् वर्षपूर्वकाले १५,०४५ यूनिट्-विक्रयणं ९ प्रतिशतं अधिकम् । परन्तु विक्रयः पूर्वत्रिमासे ८ प्रतिशतं न्यूनः अभवत् यस्मिन् १७,७९० यूनिट्-माङ्गं दृष्टम् ।

पुणे-नगरे एप्रिल-जून-मासेषु आवासविक्रयः २ प्रतिशतं वर्धितः, वर्षपूर्वकाले २०,६८० यूनिट्-विक्रयः आसीत् । जनवरी-मार्च-मासस्य कालखण्डे २२,९९० यूनिट्-विक्रयणं अस्मिन् त्रैमासिके ८ प्रतिशतं न्यूनीकृतम् अस्ति ।

हैदराबादनगरे आवासविक्रयः ११ प्रतिशतं वर्धितः, एप्रिल-जूनमासे १५,०८५ यूनिट् यावत् अभवत्, यत् वर्षपूर्वस्य अवधिमध्ये १३,५६५ यूनिट् आसीत् । अस्मिन् त्रैमासिके विक्रयः २३ प्रतिशतं न्यूनः अभवत् यत् पूर्वत्रिमासे १९,६६० यूनिट् आसीत् ।चेन्नैनगरे एप्रिल-जून-मासेषु आवासविक्रयः ९ प्रतिशतं न्यूनीकृत्य ५,०२० यूनिट् यावत् अभवत्, यत् वर्षपूर्वकाले ५,४९० यूनिट् आसीत् । अस्मिन् वर्षे जनवरी-मार्च-कालखण्डे ५,५१० यूनिट्-मात्रायां माङ्गल्यं ९ प्रतिशतं न्यूनीकृतम् अस्ति ।

कोलकातानगरे आवासविक्रयः २० प्रतिशतं न्यूनीकृत्य एप्रिल-जूनमासे ४६४० यूनिट् यावत् अभवत्, यत् वर्षपूर्वस्य अवधिमध्ये ५७७५ यूनिट् आसीत् । कोलकातानगरे विक्रयः अस्मिन् त्रैमासिके १८ प्रतिशतं न्यूनः इति अनुमानं भवति यत् पूर्वजनवरी-मार्च-कालखण्डे ५६५० यूनिट्-विक्रयः आसीत् ।

प्रवृत्तिविषये टिप्पणीं कुर्वन् डीएलएफ होम्स् इत्यस्य संयुक्त एमडी मुख्यव्यापारपदाधिकारी आकाश ओहरी इत्यनेन उक्तं यत् गृहानाम् माङ्गल्याः अभूतपूर्वः उदयः अभवत्, यत् विगतवर्षद्वये विशेषतः तदनन्तरं सर्वकालिकं उच्चतमं स्तरं प्राप्तवान् के कोविड।ओहरी अवदत् यत्, "एषः उदयः जनानां गृहस्वामित्वस्य धारणायां मौलिकं परिवर्तनं रेखांकयति, यत्र गृहं वक्तुं स्थानस्य मूल्यं पूर्वस्मात् अपि अधिकं स्पष्टं जातम्।

आवासीय-अचल-सम्पत् न केवलं अन्त्य-उपयोक्तृणां कृते अभयारण्यरूपेण कार्यं कृतवान् अपितु आकर्षक-निवेश-मार्गरूपेण अपि उद्भूतः इति सः अवदत् ।

"आवासीयसम्पत्त्याः विशेषतः विलासिनीगृहैः प्रदत्तं पर्याप्तं प्रतिफलं निवेशार्थं गृहक्रयणस्य वर्धमानप्रवृत्तिं प्रेरितवान्" इति ओहरी अवलोकितवान्बेङ्गलूरु-नगरस्य निर्माता व्हाइट् लोटस् ग्रुप् संस्थापकः मुख्यकार्यकारी च पवनकुमारः अवदत् यत्, " बेङ्गलूरु-आवास-बाजारे आशाजनक-वृद्धिः दृश्यते, यत् Q1 FY24 इत्यस्मिन् वर्षे वर्षे ८ प्रतिशतं अधिकम् अस्ति । पूर्वत्रिमासे ९ प्रतिशतं डुबकी मारिता निर्वाचन-सम्बद्धं विलम्बं प्रतिबिम्बयति परियोजनाप्रक्षेपणेषु, विपण्यभावनाभिः उत्पन्नः अस्थायी विघ्नः।"

कुमारः अपेक्षां करोति यत् प्रथमत्रिमासे पतनस्य क्षतिपूर्तिं शीघ्रं करिष्यति तथा च "सुदृढनौकरीबाजारप्रवृत्तयः, वाणिज्यिकविस्तारः, अधिककार्यकारीआयः, स्थिरशासनं च" चालितं भवति

दलालीसंस्थायाः इन्फ्रामन्त्रस्य संस्थापकः निदेशकश्च शिवाङ्ग सूरजः अवदत् यत्, "एप्रिल-जून-त्रैमासिकस्य कालखण्डे एनसीआरक्षेत्रे आवासविक्रये महतीं वृद्धिं सूचयति। एतस्य उदयस्य कारणं प्रमुखनगरेषु यथा प्रमुखनगरेषु दृष्टस्य सुदृढस्य आर्थिकवृद्धेः कारणं भवितुम् अर्हति गुड़गांव तथा नोएडा।"यथा यथा एतानि नगराणि निवेशान् प्रतिभां च आकर्षयन्ति तथा आवासीयसम्पत्त्याः माङ्गलिका वर्धिता इति सः अवदत्।

सूरजः अवदत् यत्, "एतेषु नगरकेन्द्रेषु समृद्धं रोजगारविपणनं, उन्नतसंरचना, जीवनस्य गुणवत्ता च वर्धिता च आवासविक्रयस्य अस्य ऊर्ध्वगामिप्रवृत्तेः पृष्ठतः प्रमुखाः चालकाः सन्ति।