मुम्बई, प्रतिभूतिकरणस्य मात्रा अस्मिन् वित्तवर्षस्य एप्रिल-जून-त्रिमासे वर्षपूर्वस्य अवधिस्य तुलने १७ प्रतिशतं वर्धिता ४५,००० कोटिरूप्यकाणि यावत् अभवत् इति सोमवासरे एकस्मिन् प्रतिवेदने उक्तम्।

घरेलुरेटिंग् एजेन्सी क्रिसिल् इत्यस्य प्रतिवेदने उक्तं यत् नवीनतमः त्रैमासिकः आँकडा एकस्याः बृहत् आवासवित्तकम्पन्योः निर्गमनार्थं समायोजितः अस्ति, यद्यपि तस्मिन् ऋणदातुः नाम न उक्तम्।

मार्चमासे आरबीआई इत्यनेन आईआईएफएल इत्यनेन प्रतिभूतिकरणसहितस्य अनेकाः क्रियाकलापाः स्थगयितुं कथिताः, येन मात्रायां प्रभावः अभवत् इति भासते ।

विपण्यं प्राप्तुं ऋणदातृणां संख्यायां अपि वृद्धिः अभवत्, यत्र ऋणदाता भविष्यस्य प्राप्यतानां समूहं बण्डल् कृत्वा अन्येभ्यः विक्रयति, येन स्वस्य वित्तपोषणस्य आवश्यकतानां प्रबन्धनं भवति इति प्रतिवेदने उक्तम्।

तया उक्तं यत् एनबीएफसी, बङ्काः च सहिताः ९५ प्रवर्तकाः वित्तपोषणस्रोतानां विविधतां कर्तुं विपण्यस्य उपयोगं कृतवन्तः, यदा पूर्ववित्तवर्षे ८० आसन्।

बङ्काः अपि उत्पत्तिकर्तारूपेण विपण्यां अधिकं सक्रियताम् अवाप्तवन्तः, प्रथमत्रिमासे लेनदेनस्य मात्रा ८,५०० कोटिरूप्यकाणि यावत् अभवत्, यदा सम्पूर्णवित्तवर्षे २४ मध्ये १०,००० कोटिरूप्यकाणि अभवत्

क्रिसिल् इत्यस्य वरिष्ठनिदेशकः अजीत वेलोनी इत्यनेन उक्तं यत्, "अधुना एनबीएफसी-सङ्घस्य ऋण-संपर्कस्य उपरि बङ्काः अधिकं जोखिम-भारं ​​निर्वाहयन्ति, अतः इष्टतम-लाभेन बैंक-वित्तपोषणस्य उपलब्धता एनबीएफसी-सङ्घस्य कृते प्रमुख-निरीक्षणीयं भविष्यति, येन तेषां कृते बैंक-ऋणात् परं स्वस्य संसाधन-संग्रहणस्य विविधतां कर्तुं अत्यावश्यकं भविष्यति .

सः उच्चऋण-निक्षेप-अनुपातस्य मध्ये वित्तपोषणस्य वैकल्पिकस्रोतानां कृते बङ्केषु विशेषतः निजीक्षेत्रेषु अधिकव्याजस्य कारणं कृतवान् ।

सम्पत्तिवर्गस्य दृष्ट्या, समग्रप्रथमत्रिमासिकमात्रायां वाणिज्यिकवाहनानि द्विचक्रीयवाहनानि च सहितं वाहनऋणप्रतिभूतिकरणस्य भागः वर्षे वर्षे ४ प्रतिशताङ्केन वर्धितः, एनबीएफसी-नगरस्य शीर्ष-उत्पादकानां मध्ये ऋणवृद्धेः गतिः निरन्तरं भवति

बंधकसमर्थितप्रतिभूतिकरणस्य भागः ९ प्रतिशताङ्केन २५ प्रतिशतं यावत् न्यूनीभूतः, आवासवित्तकम्पन्योः निर्गमनस्य अनुरूपः, तथा च सुवर्णऋणप्रतिभूतिकरणविषये नियामकपरिहारैः तेषां भागः गतस्य प्रथमत्रिमासे ७ प्रतिशतस्य तुलने नगण्यस्तरं यावत् पतितः वित्तीय इति एजन्सी अवदत्।

सूक्ष्मवित्तस्य भागः १० प्रतिशतस्य विरुद्धं १४ प्रतिशतं, व्यक्तिगतऋणस्य ११ प्रतिशतं, व्यावसायिकऋणस्य प्रतिभूतिकरणस्य मात्रा समग्रपाईयाः ९ प्रतिशतं च अभवत् इति तया उक्तम्।

प्रतिभूतिकरणस्य द्वयोः मार्गयोः मध्ये पास-थ्रू प्रमाणपत्राणि ( s) अधिकं ५३ प्रतिशतं भागं धारयन्ति स्म यदा शेषं प्रत्यक्षनियुक्तिः (DAs) आसीत्

समग्रपायस्य ९० प्रतिशतं भागं बङ्काः एव बृहत्तमाः निवेशकाः आसन् ।

उल्लेखनीयव्यवहारेषु एजन्सी निजीक्षेत्रस्य बङ्केन बृहत्निर्देशान् दर्शितवती यत्, एकस्याः बृहत् आवासवित्तकम्पन्योः निर्गमनस्य कारणेन बंधकस्य डीए-मात्रायां अपेक्षितं प्रभावं प्रतिपूर्तिं कर्तुं साहाय्यं कृतवान् इति।

अपि च, s अन्येन निजीक्षेत्रस्य बैंकेन उत्पन्नं 7 प्रतिशताङ्कैः विपण्यां व्यक्तिगतऋणप्रतिभूतिकरणस्य भागवृद्धेः समर्थनं कृतवान् इति उक्तम्।