नवीदिल्ली, संसदीयकार्याणां मन्त्री किरेन् रिजिजु मंगलवासरे काङ्ग्रेसपक्षेण आग्रहं कृतवान् यत् लोकसभासभापतिपदार्थं प्रतिस्पर्धां बाध्यं न कुर्वन्तु यतः अध्यक्षपदाधिकारी कस्यापि दलस्य नास्ति।

काङ्ग्रेसनेता कोडिकुन्नील सुरेशः एनडीए-नामाङ्कितस्य ओम बिर्ला इत्यस्य विरुद्धं लोकसभासभापतिपदस्य नामाङ्कनं दाखिलस्य अनन्तरं रिजिजु इत्यस्य एतत् वचनं जातम्, येन ४८ वर्षेभ्यः परं दुर्लभं निर्वाचनं कर्तुं बाध्यता अभवत्।

"अहं पुनः आह्वानं करोमि यत् ते सभापतिपदस्य गौरवं मनसि स्थापयितुं चिन्तयन्तु। अस्माकं समीपे संख्याः सन्ति किन्तु तदपि, वयं निवेदयामः यत् सभापतिपदस्य निर्वाचनं न भवेत् यतोहि एतत् पदं कस्यापि दलस्य नास्ति ," इति संसदीयकार्यमन्त्री अवदत्।

सः अवदत् यत् सभापतिपदस्य विषये सर्वकारेण गतदिनद्वये प्रमुखविपक्षदलैः सह सम्पर्कः कृतः।

"वयं इच्छामः यत् सभापतिः सर्वसम्मत्या निर्विरोधेन निर्वाचितः भवतु, अतः वयं तेषां सम्पर्कं कृत्वा आह्वानं कृतवन्तः। अद्य, अस्माकं काङ्ग्रेसनेतृभिः सह एकः समागमः अभवत्। वयं तेभ्यः सभापतिस्य समर्थनार्थं आह्वानं कृतवन्तः। ते अवदन् यत् ते समर्थनं करिष्यन्ति किन्तु ते इच्छन्ति उपसभापतिपदं” इति रिजिजुः अवदत्।

मन्त्री उक्तवान् यत् एनडीए-तलप्रबन्धकाः सभापतिपदस्य उपसभापतिपदस्य च निर्वाचनं पृथक् प्रक्रिया अस्ति, उभयोः संयोजनं अनुचितं भविष्यति इति।

रिजिजुः अवदत् यत्, "काङ्ग्रेसपक्षस्य मनोवृत्तिः स्पष्टा आसीत् यत् यदि वयं तेषां शर्तानाम् अनुमोदनं न कुर्मः तर्हि ते सभापतिपदस्य (एनडीए-प्रत्याशी) समर्थनं न करिष्यन्ति।