नवीदिल्ली [भारत], प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य अध्यक्षतायां केन्द्रीयमन्त्रिमण्डलेन अपतटीयपवनऊर्जापरियोजनानां कृते व्यवहार्यता-अन्तराल-वित्तपोषण-योजनायाः अनुमोदनं कृतम्।

वित्तमन्त्री निर्मला सीतारमणेन बुधवासरे एक्स (पूर्वं ट्विट्टर्) इत्यत्र एषा घोषणा कृता, यत्र सा योजनायाः विवरणं कृतवती, यस्मिन् कुलव्ययः ७४५३ कोटिरूप्यकाणां भवति।

सीतारमणः पोस्ट् कृतवान्, "प्रधानमन्त्री श्री नरेन्द्रमोदी इत्यस्य अध्यक्षतायां केन्द्रीयमन्त्रिमण्डलेन अद्य अपतटीयपवनऊर्जापरियोजनानां कृते व्यवहार्यता-अन्तराल-वित्तपोषण-योजनायाः अनुमोदनं कृतम्, यस्य कुलव्ययः ७४५३ कोटिरूप्यकाणां भवति, यत्र ६८५३ कोटिरूप्यकाणां व्ययः अपि अस्ति।" अपतटीयपवनऊर्जापरियोजनानां 1 GW (गुजरात-तमिलनाडु-तटतः 500 मेगावाट्-प्रत्येकस्य) स्थापनां चालूकरणं च, अपतटीयपवनऊर्जापरियोजनानां रसद-आवश्यकतानां पूर्तये द्वयोः बन्दरगाहयोः उन्नयनार्थं 600 कोटिरूप्यकाणां अनुदानं च।

https://x.com/nsitharaman/status/1803466959998103614?t=4Xs38ecdg6sF-htC6rs s=08 1।

वीजीएफ योजनायाः उद्देश्यं अपतटीयपवनऊर्जापरियोजनानां १ जीवाट्-स्थापनं, चालूकरणं च समर्थयितुं वर्तते, यत्र प्रत्येकं परियोजना गुजरात-तमिलनाडु-तटयोः ५०० मेगावाट् योगदानं ददाति

एषा उपक्रमः देशस्य नवीकरणीय ऊर्जाक्षमतां वर्धयितुं जीवाश्म-इन्धनस्य उपरि निर्भरतां न्यूनीकर्तुं च सर्वकारस्य प्रतिबद्धतां प्रतिबिम्बयति।

योजनायां 1000 रुप्यकाणां समर्पितव्ययः अन्तर्भवति। अपतटीयपवनऊर्जाक्षमतायाः १ जीडब्ल्यू स्थापनायै ६८५३ कोटिरूप्यकाणि। एतत् गुजरात-तमिलनाडु-तटयोः समीपे स्थितयोः परियोजनायोः मध्ये समानरूपेण वितरितं भविष्यति, प्रत्येकं ५०० मेगावाट् क्षमतायुक्तम्

अतिरिक्त रू. द्वयोः प्रमुखबन्दरगाहयोः उन्नयनार्थं ६०० कोटिरूप्यकाणि विनियोजितानि सन्ति । अपतटीयपवनऊर्जापरियोजनाभिः सह सम्बद्धानां रसदस्य आधारभूतसंरचनानां च आवश्यकतानां पूर्तये एते उन्नयनाः महत्त्वपूर्णाः सन्ति, येन सुचारुसञ्चालनं, अनुरक्षणं च सुनिश्चितं भवति

एतेषां परियोजनानां कृते महती वायुक्षमतायुक्ताः तटीयराज्याः गुजरात-तमिलनाडु-देशयोः रणनीतिकरूपेण चयनं कृतम् अस्ति । तेषां तटेषु पवन ऊर्जा-टरबाइन-स्थापनेन पर्याप्तं पवनशक्तिः उपयुज्यते, येन राष्ट्रियजालस्य योगदानं भविष्यति, क्षेत्राणां ऊर्जा-आवश्यकतानां समर्थनं च भविष्यति इति अपेक्षा अस्ति

अस्याः योजनायाः अनुमोदनं भारतस्य नवीकरणीय ऊर्जा लक्ष्यं प्राप्तुं एकं प्रमुखं सोपानम् अस्ति । अपतटीयवायुशक्तिः, यस्य लक्षणं अधिकतया अधिकतया च सुसंगतवायुवेगः भवति, सा तटीयवायुस्य तुलने अधिकविश्वसनीयं शक्तिस्रोतं प्रदाति

नवीकरणीय ऊर्जामिश्रणे १ जीडब्ल्यू इत्यस्य योजनेन २०२२ तमवर्षपर्यन्तं १७५ जीडब्ल्यू नवीकरणीय ऊर्जाक्षमता प्राप्तुं देशस्य लक्ष्ये महत्त्वपूर्णं योगदानं भविष्यति, २०३० तमवर्षपर्यन्तं च ४५० जीडब्ल्यू यावत्

प्रधानमन्त्रिणः नरेन्द्रमोदीप्रशासनं नवीकरणीय ऊर्जास्रोतानां प्रति परिवर्तनस्य त्वरिततायाः आवश्यकतायाः विषये मुखरं कृतवान्, यस्य उद्देश्यं भारतं स्थायि ऊर्जायाः वैश्विकनेतृत्वेन स्थापयितुं लक्ष्यं कृतवान् अस्ति।

वीजीएफ योजनायाः कारणात् घरेलु-अन्तर्राष्ट्रीय-निवेशकान् आकर्षयिष्यति, नवीकरणीय-ऊर्जा-क्षेत्रे नवीनतां, प्रौद्योगिकी-उन्नतिं च पोषयिष्यति इति अपेक्षा अस्ति