बेङ्गलूरु (कर्नाटक)[भारत], अनविता नरेन्द्रः स्वस्य युवाव्यावसायिकजीवनस्य सर्वोत्तमपरिक्रमं शूटिंग् कृत्वा बेङ्गलूरुगोल्फक्लबे महिलाप्रोगोल्फभ्रमणस्य ८ तमे चरणे ३६ छेदानन्तरं २ शॉट् अग्रतां प्राप्तवती

प्रोरूपेण केवलं चतुर्थं दौरं क्रीडन्ती न्यूजर्सी-नगरे जन्म प्राप्य बेङ्गलूरु-नगरस्य गोल्फ-क्रीडिका अनविता (६९-६५) ५-अण्डर ६५-शूटं कृत्वा गुड़गांव-नगरस्य शौकिया-लवण्या-जाडोन् (६९-६७) इत्यस्मात् द्वौ क्लियरं कृतवती

द्वयोः राउण्ड्योः अनन्तरं अनविथा ६-अण्डर्, लवन्यः च ४-अण्डर् च अस्ति तथा च तौ एकमात्रौ खिलाडौ स्तः यस्य द्वयोः राउण्ड् अण्डर सम इति विज्ञप्तौ उक्तम्।

गतसप्ताहे प्रो-पदार्पणे टी-८ इति समाप्तवती अनविथा द्वितीयतः पङ्क्तिबद्धरूपेण त्रीणि बर्डी-इत्येतत् धावित्वा महान् आरम्भं कृतवती । सा बेङ्गलूरुगोल्फक्लबे पञ्चमे नवमे च शॉट् पातयित्वा १-अण्डर्-क्रीडां कृतवती । पृष्ठनवेषु १० तमे १२ तमे च मध्ये तस्याः लाभः अभवत् तदनन्तरं १६ तमे १७ तमे च पृष्ठतः पृष्ठतः बर्डीजः ६५ रनस्य उत्तमपरिक्रमायाः कृते अभवत् ।

शौकियारूपेण भारतस्य प्रतिनिधित्वं कृतवती लवण्यः प्रथमे बर्डी इत्यनेन उद्घाटितवती किन्तु अष्टमे तत् दत्तवती। नवमे अन्यः बर्डी इत्यस्य अर्थः आसीत् यत् सा १-अण्डर् इत्यत्र परिणतवती । पृष्ठनवेषु सा १२ तमे १६ तमे च बर्डी कृत्वा ६७ राउंडं कृतवती ।

सेहेर अटवालः त्रीणि बर्डी-द्वयं बोगी च कृत्वा स्थिरं ६९ कार्डं कृत्वा १-अण्डर १३९ मध्ये एकमात्रं तृतीयस्थानं प्राप्तवान्, अपरः शौकिया सान्वी सोमुः अपि पार् ७० कार्ड् कृत्वा १-ओवर १४१ मध्ये चतुर्थः अभवत्

२०२३ तमे वर्षे मेरिट्-आर्डर्-विजेता स्नेहासिंहः (७३) चतुर्णां रात्रि-नेतृणां मध्ये एकः, विधात्री उर्सः (७०) च २-ओवर-१४२ इति क्रमेण पञ्चमस्थाने बद्धौ स्निग्धागोस्वामी ७१-७२) सप्तमं प्राप्तवान्

प्रथमपरिक्रमात् चतुर्णां सहनेतृणां मध्ये एकः रिया झाः द्वितीयपरिक्रमे ७५ रनस्य स्कोरेन अष्टमस्थानं प्राप्तवान् । शौकिया कीर्थना राजीव (७४-७२) गौरबी भौमिक (७१-७५) इत्यनेन सह नवमस्थाने बद्धा आसीत् ।

वर्तमान-आर्डर् आफ् मेरिट्-नेता हिताशी बक्षी द्वितीय-परिक्रमे ७१ इति क्रमेण उन्नतिं कृत्वा अधुना टी-११ अस्ति, तथैव सप्तम-पद-विजेता गौरिका बिश्नोई (७३-७४) अपि अस्ति अमनदीप द्राल् ७४-७५ इति स्कोरेन शूटिंग् कृत्वा टी-१९ इति क्रमेण संघर्षं कुर्वन् आसीत् ।

कटः १५० मध्ये पतितः, अन्तिमपरिक्रमे २५ क्रीडकाः क्रीडन्ति। कटं त्यक्तुं प्रसिद्धेषु क्रीडकेषु जैस्मीन शेकर (७७-७४) अपि आसीत्, सा गतसप्ताहे पञ्चमस्थाने आसीत् ।