नवीदिल्ली, भारतस्य मुख्यन्यायाधीशः डी वाई चन्द्रचूडः बुधवासरे सर्वोच्चन्यायालयस्य परिसरस्य अन्तः नूतनस्य बहुसुविधाकेन्द्रस्य उद्घाटनं कृतवान्।

कार्यक्रमे अन्ये सर्वोच्चन्यायालयस्य न्यायाधीशाः, कर्मचारी च उपस्थिताः आसन्।

बहुसुविधाकेन्द्रं मुख्यपरिसरस्य सी-इन्-द्वारस्य समीपे यूसीओ-बैङ्कस्य विपरीतम् अस्ति ।

सर्वोच्चन्यायालयस्य सूत्रेण उक्तं यत्, अस्मिन् अधिवक्तृणां कृते ६८ कक्ष्याः, शपथ-आयुक्तानां कृते लॉकर-केबिनानि, परामर्श-कक्षः, स्टेशनरी-दुकानम्, रसायनशास्त्रज्ञ-दुकानम्, मुकदमानां वा आगन्तुकानां वा सामान्य-प्रतीक्षा-क्षेत्रं च अन्तर्भवति इति सर्वोच्चन्यायालयस्य सूत्रेण उक्तम्।