नवीदिल्ली, सर्वोच्चन्यायालयः कारणसूचीभिः सम्बद्धानि सूचनानि साझां कर्तुं आरभेत, तथा च व्हाट्सएप्पसन्देशद्वारा अधिवक्तृभ्यः प्रकरणानाम् दाखिलीकरणं सूचीकरणं च आरभेत भारतस्य मुख्यन्यायाधीशः डी वाई चन्द्रचूडः गुरुवासरे घोषितवान्।

संविधानस्य अनुच्छेद 39(ख) अन्तर्गतं निजीसम्पत्तयः "थ समुदायस्य भौतिकसंसाधनाः" इति गणयितुं शक्यन्ते वा इति याचिकातः उत्पन्नस्य व्यथितस्य कानूनीप्रश्नस्य सुनवायीम् आरब्धस्य पूर्वं सीजेआई द्वारा एषा घोषणा कृता , यत् राज्यनीतेः निर्देशात्मकसिद्धान्तानां (DPSP) भागः अस्ति ।

"७५ तमे वर्षे सर्वोच्चन्यायालयः सर्वोच्चन्यायालयस्य सूचनाप्रौद्योगिकीसेवाभिः सह व्हाट्सएप्पसन्देशानां एकीकरणेन न्यायस्य प्रवेशं सुदृढं कर्तुं उपक्रमं प्रारभते" इति सीजीआइ अवदत्।

अधुना, अधिवक्तारः प्रकरणानाम् दाखिलीकरणस्य विषये स्वचालितसन्देशान् प्राप्नुयुः, h अवदत्, बारस्य सदस्याः कारणसूचिकाः अपि प्राप्नुयुः, यथा ते प्रकाशिताः भवन्ति, मोबाईलफोनेषु।

कारणसूचौ न्यायालयेन कस्मिन्चित् दिने श्रवणीयाः प्रकरणाः दृश्यन्ते ।

"एतत् अन्यत् क्रान्तिकारी सोपानम् अस्ति..." इति महासॉलिसिटर तुषार मेहता अवदत्।

सीजेआइ इत्यनेन शीर्षन्यायालयस्य आधिकारिकं व्हाट्सएप् नम्बरम् अपि साझां कृत्वा उक्तं यत् तस्य कृते किमपि सन्देशः, कालः च न प्राप्स्यति।

एतेन अस्माकं कार्याभ्यासेषु महत्त्वपूर्णः परिवर्तनः भविष्यति, कागदानां रक्षणे च दूरं गमिष्यति इति न्यायाधीशः चन्द्रचूडः अवदत्।

सीजेआई चन्द्रचूडस्य नेतृत्वे शीर्षन्यायालयः न्यायपालिकायाः ​​कार्यक्षमतां डिजिटलीकरणं कर्तुं कदमान् गृह्णाति स्म।

सः अवदत् यत् केन्द्रेण ई-कोर्ट-परियोजनाय ७,००० कोटिरूप्यकाणि स्वीकृतानि सन्ति।

महाधिवक्ता केन्द्रसर्वकारस्य विचारान् साझां कृत्वा उक्तवान् यत् सः न्यायपालिकायाः ​​अङ्कीकरणाय प्रतिबद्धः अस्ति यत् कोमो मुकदमदातृणां वकिलानां च प्रवेशं वर्धयितुं शक्यते।