नवीदिल्ली, सर्वोच्चन्यायालयेन बुधवासरे दिल्लीसर्वकाराय नागरिकसंस्थाभ्यः च निर्देशः दत्तः यत् ते वृक्षस्य आवरणं नष्टं भवति इति कारणेन जनाः तापं अनुभवन्ति इति अवलोक्य नगरस्य हरित-आच्छादनं वर्धयितुं व्यापक-उपायानां विषये सभां आहूय चर्चां कुर्वन्तु।

न्यायाधीश अभय एस ओका तथा न्यायाधीश उज्जल भुयान इत्येतयोः अवकाशपीठेन उक्तं यत् वनविभागः वृक्षप्राधिकरणश्च दिल्लीनगरे वृक्षाणां अवैधक्षतिकरणस्य क्रियाकलापस्य विषये सतर्कतां स्थास्यति इति अपेक्षा अस्ति।

"वृक्षकटनस्य अवैधं उच्चस्तरीयं च कार्याणि विचार्य वयं दिल्लीसर्वकाराय, वनपर्यावरणविभागाय, वृक्षप्राधिकरणाय, एमसीडी, डीडीए च सूचनां निर्मामः।

वनविभागस्य सचिवः राष्ट्रियराजधानीदिल्लीयाः हरितकवरवर्धनार्थं व्यापकपरिपाटानां विषये चर्चां कर्तुं नियुक्तायाः विशेषज्ञसमित्याः उपस्थितौ एतेषां सर्वेषां अधिकारिणां सभां आहूयिष्यति।

राष्ट्रीयराजधानीयां वृक्षकटनस्य बेशर्मकर्माणि हल्केन पार्श्वे ब्रशं कर्तुं न शक्यन्ते इति अवलोक्य शीर्षन्यायालयेन सोमवासरे दिल्लीविकासप्राधिकरणस्य (डीडीए) उपाध्यक्षात् रिड्ज्क्षेत्रे वृक्षाः कटिताः वा इति विषये "स्पष्टं" वक्तव्यं याचितवान् तस्य अनुमतिं विना उपराज्यपालस्य आदेशाः।

दक्षिण-रिड्ज्-सतबारी-क्षेत्रे वृक्षाणां बृहत्-प्रमाणेन कटनेन छत्तरपुर-नगरात् दक्षिण-एशिया-विश्वविद्यालयपर्यन्तं मार्गस्य निर्माणस्य अनुमतिं दत्तवान् इति कारणेन डीडीए-उपाध्यक्षस्य सुभाषिषपाण्डायाः विरुद्धं पूर्वमेव सर्वोच्चन्यायालयेन आपराधिक-अवमाननस्य सूचना जारीकृता आसीत्

उपाध्यक्षेण दाखिलस्य "भ्रमजनकस्य" शपथपत्रस्य विषये न्यायालयस्य समक्षं "असत्यतथ्यानि" प्रस्तुतं कृत्वा अप्रसन्नतां प्रकटितवती आसीत् । डीडीए-द्वारा कटितस्य प्रत्येकस्य वृक्षस्य कृते १०० वृक्षाणां रोपणस्य निर्देशः अपि दत्तः ।