नवीदिल्ली, भाजपानेता पूर्वकेन्द्रीयमन्त्री च अनुरागठाकुरः शुक्रवासरे लोकसभायां राष्ट्रपतिसम्बोधनस्य विषये धन्यवादप्रस्तावस्य विषये चर्चायाः आरम्भं कर्तुं शक्नोति, तत्र वादविवादस्य विषये प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य उत्तरं जुलैमासस्य द्वितीये दिने अपेक्षितम् इति सूत्रेषु उक्तम्।

भाजपायाः सुधांशुत्रिवेदी शुक्रवासरे राज्यसभायां प्रस्तावस्य विषये चर्चां आरभेत इति संभावना वर्तते तथा च प्रधानमन्त्री उच्चसदने जुलैमासस्य तृतीये दिनाङ्के वादविवादस्य प्रतिक्रियां दातुं शक्नोति इति सूत्रेषु उक्तम्।

अधिवेशन-संसदीय-प्रक्रियानुसारं संसदस्य संयुक्त-अभ्यासं प्रति राष्ट्रपतिस्य सम्बोधनस्य अनन्तरं लोकसभा-राज्यसभा च सम्बोधनार्थं राष्ट्रपतिं धन्यवादं दत्त्वा पृथक् पृथक् प्रस्तावान् स्वीकुर्वन्ति।

उभयसदनेषु प्रस्तावस्य विषये वादविवादे कोषस्य विपक्षस्य च पीठिकाद्वयं परस्परं तीक्ष्णं आक्रमणं कर्तुं शक्यते।

१८ तमे लोकसभायाः संविधानस्य अनन्तरं संसदस्य प्रथमं अधिवेशनम् अस्ति एतत् ।

सद्यः एव आयोजिते सामान्यनिर्वाचने विपक्षः अधिकं बलिष्ठः उद्भूतः अस्ति।

परीक्षापत्रस्य लीक इत्यादयः विषयाः वादविवादस्य अधिकांशभागे वर्चस्वं स्थापयितुं निश्चिताः सन्ति।

गुरुवासरे राष्ट्रपतिः द्रौपदी मुर्मू इत्यनेन उक्तं यत्, कागदपत्रस्य लीकस्य अद्यतनघटनानां अन्वेषणाय, दोषिणः दण्डः भवतु इति सुनिश्चित्य सर्वकारः पूर्णतया प्रतिबद्धः अस्ति।

भाजपायाः एकः वरिष्ठः नेता अवदत् यत् शिक्षामन्त्री धर्मेन्द्रप्रधानः चिकित्साप्रवेशपरीक्षायाः NEET-UG इत्यनेन सम्बद्धस्य विषयस्य वादविवादे हस्तक्षेपं कर्तुं शक्नोति यस्य प्रश्नपत्रं कथितरूपेण लीक् अभवत्।

अन्ये मन्त्रिणः अपि हस्तक्षेपं कर्तुं शक्नुवन्ति वा इति पृष्टः सः अवदत् यत् एतत् वादविवादस्य क्रमेण ये विषयाः उत्थापिताः सन्ति तेषां उपरि निर्भरं भविष्यति।

राष्ट्रपतिः, उपराष्ट्रपतिः, प्रधानमन्त्री, अध्यक्षः च सत्रस्य आरम्भात् १९७५ तमे वर्षे आपत्कालस्य आरोपणस्य उल्लेखं कुर्वन्ति चेत् आगामिदिनेषु कार्यवाहीषु अपि एषः विषयः वर्चस्वं प्राप्स्यति

राष्ट्रपतिः मुर्मू स्वस्य सम्बोधने आपत्कालस्य वर्णनं कृतवती यत् संविधानस्य उपरि प्रत्यक्षं आक्रमणस्य "बृहत्तमः अन्धकारमयः च" अध्यायः इति ।

विपक्षस्य सदस्याः राष्ट्रपतिसम्बोधने धन्यवादप्रस्तावे संशोधनस्य सूचनां दातुं शक्नुवन्ति। प्रायः वादविवादस्य अन्ते स्वरमतेन ते नकारिताः भवन्ति ।

संसदस्य सत्रस्य समाप्तिः जुलैमासस्य ३ दिनाङ्के सम्भवति।