मुम्बई (महाराष्ट्र) [भारत], दिग्गजः अभिनेता अनुपम खेरः, यः प्रायः स्वर्गीयमित्रस्य सतीशकौशिकस्य पुत्री वंशिका इत्यस्याः प्रदर्शनं कृत्वा मजेदारं रीलं साझां कुर्वन् दृश्यते, सः अन्येन विडियोद्वारा प्रशंसकान् आनन्दितवान्।

दिग्गजः अभिनेता बुधवासरे स्वस्य एक्स खाते एकं मजेदारं रील् पातितवान्, यत्र सः वंशिका च लोकप्रियं दृश्यं पुनः सृजन्तौ, २०० रुप्यकाणां नोटं धारयन् 'फिर् हेरा फेरी' इत्यस्य प्रतिष्ठितं संवादं च वितरन्तौ दृश्यन्ते।

"Feel the reel" (हसन् इमोजी) इति शीर्षकेण स्थापिते विडियोमध्ये अनुपमः स्वस्य आनन्दं प्रकटितवान् यत् "एकेन एव #VanshikaKaushik इत्यनेन सह रीलं निर्मातुं सर्वदा आनन्दः भवति। सा अपि एतावत् प्रतिभाशालिनी प्रेम्णा च अस्ति, यथा तस्याः पिता मम मित्रं च # SatishKaushik।" ! प्रेम प्रार्थना च सर्वदा।"

https://x.com/अनुपमपखेर/स्थिति/1805849520175300865

सतीशस्य आकस्मिकं निधनानन्तरं खेरः स्वपुत्र्या सह बहुकालं व्यतीतुं प्रतिज्ञां कृतवान् आसीत् । सः प्रायः तया सह भिडियो, चित्राणि च प्रकाशयन् दृश्यते ।

नवदिल्लीनगरे मार्चमासस्य ९ दिनाङ्के हृदयविकारं प्राप्य सतीशकौशिकस्य निधनम् अभवत् ।

खेरः प्रथमः आसीत् यः सामाजिकमाध्यमेषु स्वस्य निधनस्य वार्ताम् अङ्गीकृतवान् ।

सतीशकौशिकः बहुमुखी अभिनेता, लेखकः, निर्देशकः, निर्माता च आसीत्, यः स्वस्य मनोहरप्रदर्शनेन, अद्वितीयहास्यभावेन च भारतीयचलच्चित्रक्षेत्रे स्वस्य स्थानं कृतवान् 'मिस्टर इण्डिया', 'साजन चले ससुराल', 'जुदाई' इत्यादिषु लोकप्रियचलच्चित्रेषु कार्यं कृत्वा १९८०-१९० तमे दशके सः मान्यतां प्राप्तवान् ।

इतरथा स्वस्य कार्यमोर्चा विषये चर्चां कुर्वन् अनुपम खेरः अग्रिमे 'तन्वी द ग्रेट्' इति दर्शनीयः भविष्यति।

अनुपमः पूर्वं स्वस्य सोशल मीडिया हैण्डल् इत्यत्र चलच्चित्रस्य घोषणां कृतवान् ।

अपडेट् साझां कृत्वा सः इन्स्टाग्रामे लिखितवान् यत्, "TANVI THE GREAT: अद्य मम जन्मदिने अहं गर्वेण तस्य चलच्चित्रस्य नाम घोषयामि यस्य निर्देशनं कर्तुं निश्चितवान्। केचन कथाः स्वमार्गं अन्विष्य भवन्तं विश्वे साझां कर्तुं बाध्यन्ते! तथा च... best way I thought to start is by taking the blessings in her temple with my pither's pic blessing me too इति गतत्रिवर्षेभ्यः #Passion #Courage #Innocence तथा #Joy इति अस्याः संगीतकथायाः कार्यं कुर्वन् अस्मि कल # महाशिवरात्रि के शुभ दिन शूटिंग शुरू होता है अपने आप को CHALLENGE कर दें कृपया अपना प्यार, शुभकामनाएं एवं आशीर्वादें भेजें ॐ नमः शिवाय!

एतदतिरिक्तं खेरस्य किट्टी-मध्ये 'द सिग्नेचर', 'इमरजन्सी', 'विजय ६९', द शाप आफ् दम्यान' इत्यादीनि कतिचन चलच्चित्राणि सन्ति ।