नवीदिल्ली [भारत], दिल्लीमन्त्री अतिशी इत्यस्याः स्वास्थ्यस्य स्थितिः क्षीणतां प्राप्तवती यतः सा हरियाणासर्वकारस्य विरुद्धं अनिश्चितकालं यावत् अनशनं कृतवती यतः सा प्रतिदिनं १० कोटि गैलनं जलं (MGD) न मुक्तवती अतः वर्षे जलसंकटः उत्पन्नः राष्ट्रराजधानी ।

अतिशी मंगलवासरे प्रातःकाले राष्ट्रियराजधानीस्थे लोकनायकजयप्रकाशहस्पताले प्रवेशिता अस्ति।

अतिशी इत्यस्य अनिश्चितकालीनम् अनशनं मंगलवासरे पञ्चमदिने प्रविष्टम्। सा अवदत् यत् हरियाणा दिल्लीनगरस्य जलभागं न मुञ्चति।

ततः पूर्वं जूनमासस्य २२ दिनाङ्के अतिशी हरियाणा-राज्यस्य दिल्ली-जलभागस्य मुक्तिं कर्तुं विरोधं कृत्वा अनिश्चितकालं यावत् अनशनं आरब्धवती ।

आम आदमी दलेन उक्तं यत् अतिशी इत्यस्याः स्वास्थ्यस्य क्षीणतां दृष्ट्वा चिकित्सकाः चिकित्सालये प्रवेशं कर्तुं सल्लाहं दत्तवन्तः परन्तु सा "स्वजीवनं जोखिमं कृत्वा" दिल्लीनगरस्य जलस्य योग्यभागस्य कृते युद्धं कुर्वती अस्ति।

आप-प्रेस-विज्ञप्त्यानुसारं मन्त्रिणः स्वास्थ्यपरीक्षायां तस्याः रक्तचापः, शर्करा-स्तरः च भृशं न्यूनीकृतः इति ज्ञातम् ।

अतिशी इत्यस्य रक्तशर्करायाः स्तरः, रक्तचापः च यया वेगेन न्यूनीकृतः, सः वैद्यैः खतरनाकः इति वर्णितः इति आपः अवदत्।

२८ लक्षं दिल्लीवासिनां जलाधिकारं सुनिश्चित्य अनिश्चितकालं यावत् अनशनं कुर्वती जलमन्त्री अतिशी उक्तवती यत् यावत् हरियाणासर्वकारेण दिल्लीवासिनां जलअधिकारः न प्रदत्तः तावत् यावत् तस्याः अनिश्चितकालीनः अनशनः निरन्तरं भविष्यति, यावत् हथनीकुण्ड-बैरेजस्य द्वारं न उद्घाट्यते , इति आपः अवदत्

आप-सङ्घस्य आरोपः अस्ति यत् समीपस्थं हरियाणा-राज्यं प्रतिदिनं १० कोटि-गैलन-प्रतिदिनं (MGD) न्यूनं जलं प्रदाति, येन दिल्ली-नगरे २८ लक्ष-जनानाम् जीवने भृशं प्रभावः अभवत्, येन जलस्य अभावस्य समस्या वर्धते।

राष्ट्रराजधानीयां उच्चतापमानेन, तापतरङ्गैः च जलस्य अभावस्य विषयः उत्पन्नः ।

दिल्ली-नगरस्य जनाः जलस्य दैनन्दिन-आवश्यकतानां लाभं ग्रहीतुं जल-टैंकर-इत्यस्य गणनां कुर्वन्ति स्म ।

उच्छ्रिततापमानस्य मध्ये अस्मिन् वर्षे ग्रीष्मकालस्य आरम्भात् एव राष्ट्रियराजधानीयाः अनेकक्षेत्रेषु एते दृश्याः नित्यं दृश्यन्ते