मुम्बई, पैकेज्ड् खाद्यसंस्था अनमोल् इण्डस्ट्रीज लिमिटेड् इत्यनेन बुधवासरे उक्तं यत् आगामिषु पञ्चषु ​​वर्षेषु ५,००० कोटिरूप्यकाणां कारोबारं प्राप्तुं लक्ष्यं वर्तते।

कम्पनी अवदत् यत् सम्प्रति तस्याः कारोबारः १६०० कोटिरूप्यकाणि अस्ति तथा च आगामिवित्तवर्षपर्यन्तं एतत् द्विसहस्रकोटिरूप्यकाणि यावत् वर्धयितुं लक्ष्यम् अस्ति।

पञ्चवर्षीयक्षितिजे ५००० कोटिरूप्यकाणां कारोबारं प्राप्तुं लक्ष्यं भवति इति कम्पनी विज्ञप्तौ उक्तवती।

"अस्माकं वर्तमानं ध्यानं नवीनतायाः, नूतनानां प्रौद्योगिकीनां लाभं ग्रहीतुं, अस्माकं ग्राहकानाम् विकसित-प्राथमिकताभिः सह प्रतिध्वनित-उत्पादानाम् निरन्तरं परिचयस्य च परितः परिभ्रमति। एते तत्त्वानि महत्त्वपूर्णानि सन्ति यतः अस्माकं लक्ष्यं आगामिषु पञ्चवर्षेषु ५,००० कोटिरूप्यकाणां महत्त्वाकांक्षी लक्ष्यं प्राप्तुं वर्तते।

अनमोल् इण्डस्ट्रीज लिमिटेड् इत्यस्य विपणनकार्यकारीनिदेशकः अमनचौधरी अवदत् यत्, "अस्मिन् प्रयासे अस्माकं निर्माणक्षमतायाः निरन्तरवर्धनम् अस्ति।

कम्पनी अवदत् यत् अद्यैव ठाकुरगञ्जे (बिहारे) २०० कोटिरूप्यकाणां निवेशेन नूतनं निर्माणसुविधां प्रारब्धवती अस्ति। अस्मिन् संयंत्रे प्रतिमासं ८,००० मेट्रिकटनं योजयित्वा कम्पनीयाः उत्पादनक्षमता वर्धयिष्यति।

अनमोल् इण्डस्ट्रीज इत्यस्य उत्पादेषु बिस्कुट्, कुकीज, रस्क्, चॉकलेट् वेफर्स्, केक् च सन्ति ।

कम्पनी उक्तवती यत् यूपी, बिहार इत्यादिषु प्रमुखबाजारेषु (यत्र बिस्कुटक्षेत्रे द्वितीयस्थानं धारयति) तथैव झारखण्ड, बङ्गाल, ओडिशा इत्यादिषु प्रमुखबाजारेषु दृढं पदस्थापनं कृतवती, राज्यद्वये विपण्यस्थानं अधिकं सुदृढां कर्तुं केन्द्रीकृता अस्ति निकटभविष्यत्काले प्रथमक्रमाङ्कस्थानं प्राप्तुं उद्देश्यं कृत्वा।

घरेलुबाजारात् परं निर्यातक्रियाकलापद्वारा अनमोल् इण्डस्ट्रीजस्य दृढं वैश्विकं उपस्थितिः अस्ति । विश्वे ३० तः अधिकेषु देशेषु अनमोल् बिस्कुटस्य ३० तः अधिकाः अद्वितीयाः प्रकाराः वितरिताः इति तया उक्तम्।

"आगामिषु पञ्चवर्षेषु ग्राहकप्रवृत्तिः विकसिता अस्ति यस्मिन् पूर्वग्रामीणग्राहकः नगरीयग्राहकस्य अतीव समीपस्थः अभवत्। अस्माकं उत्पादविभागस्य दृष्ट्या वयं किञ्चित् अधिकं रमणीयं श्रेणीं प्रति गच्छामः" इति चौधरी अवदत्।

"अधुना एव वयं चॉकलेट-लेपित-केक-उत्पादाः प्रारब्धाः, अनुग्रही बिस्कुट्, स्नैकिंग-वर्गेषु च विपण्य-कर्षणं प्राप्तुं आशावादीः स्मः" इति सः अजोडत्

अनमोल् इत्यनेन अद्यैव 'क्रन्ची' इति नूतनं चोको वेफरं विपण्यां प्रदर्शितम् ।

"अस्माकं विकासरणनीत्याः भागत्वेन वयं सामान्यतः विशेषेभ्यः तथा च आवश्यकेभ्यः विवेकपूर्णवस्तूनि यावत् उपभोक्तृप्राथमिकतानां परिवर्तनं पूर्तयितुं अस्माकं उत्पादप्रस्तावानां अनुकूलनं निरन्तरं करिष्यामः। आधुनिकव्यापारः ई-वाणिज्यम् इत्यादिषु उदयमानचैनेलेषु अपि महत्त्वपूर्णक्षमता पश्यामः, ये अनुमतिं ददति अस्मान् अस्माकं उपभोक्तृभिः सह प्रत्यक्षतया संवादं कर्तुं" इति सः अवदत्।