मुम्बई (महाराष्ट्र) [भारत], अनन्या पाण्डे मिलननगरे स्वसमयस्य सदुपयोगं कुर्वती अस्ति, यत् अनेके विश्वस्य फैशनराजधानी इति मन्यन्ते।

अभिनेत्री सुरम्यनगरे स्वस्य पाककला, दर्शनीयसाहसिकस्य च चित्राणां श्रृङ्खलां गृहीत्वा स्वस्य इन्स्टाग्राम-अकाउण्ट्-मध्ये पोस्ट् कृतवती ।

अनन्या प्रशंसकान् पिज्जा-सहितं क्लासिक-इटालियन-विलास-भोजनेषु लिप्तस्य चित्राणि कृत्वा, कैपुचिनो-कपेन सह, उपचारं कृतवती ।

https://www.instagram.com/p/C8WlaDpNsXs/?utm_source=ig_web_copy_link

तस्याः पोस्ट् केवलं भोजने एव न स्थगितम्; सा मिलानस्य स्थानीयवीथिषु, तारायुक्तस्य रात्रौ आकाशस्य च आश्चर्यजनकचित्रम् अपि साझां कृतवती ।

सा स्वस्य पोस्ट् इत्यस्य शीर्षकं लिखितवती यत् "मिलनस्य वाटावरणं मम बहु रोचते" इति ।

इदानीं कार्यमोर्चे अनन्या पाण्डे इत्यस्याः काश्चन रोमाञ्चकारी परियोजनाः पङ्क्तिबद्धाः सन्ति। सा वरुणधवनेन वीरदासेन च सह 'कॉल मी बे' इति टीवी-मालायां अभिनयं करिष्यति। शो एकः अरबपतिः फैशनविदः एकस्याः काण्डस्य अनन्तरं स्वपरिवारेण अङ्गीकृतायाः स्वातन्त्र्ययात्रायाः च अनुसरणं करोति । अनन्या 'कण्ट्रोल्', 'शङ्कर', 'द अनटोल्ड् स्टोरी आफ् सी संकरण नायर', 'रन फ़ॉर् यंग' इत्यादिषु परियोजनासु अपि कार्यं कुर्वती अस्ति ।

अनन्या अन्तिमे समये ओटीटी इत्यत्र 'खो गये हम कहान' इति चलच्चित्रे दृष्टा आसीत् यस्य कृते सा बहु प्रशंसां प्राप्तवती । तया सिद्धान्तचतुर्वेदि-आदर्शगौरवयोः पार्श्वे ताम् अपश्यत् ।