अनन्या मुम्बई-नगरस्य जुहू-नगरे डिज्नी-पिक्सर्-योः मजेदारस्य उत्तरकथायाः 'इन्साइड् आउट् २'-इत्यस्य विशेष-प्रक्षेपण-समारोहे उपस्थिता आसीत् ।

अन्तिमे समये 'खो गये हम कहान' इति स्ट्रीमिंग् चलच्चित्रे दृश्यमाना अभिनेत्री चलच्चित्रस्य विषये सर्वाधिकं आकर्षकं वस्तु, रिले इत्यस्य स्वरं दातुं यत् आव्हानं प्राप्नोति स्म तस्य विषये च कथयति स्म

"इदं मम कृते बाल्यकालस्य स्वप्नः इव आसीत्। डिज्नी, पिक्सर् च सर्वं यत् अहं पश्यन् वृद्धः अस्मि। जनाः वदन्ति यत् एतानि चलच्चित्राणि बालकानां कृते सन्ति, परन्तु यदा भवन्तः द्वितीयवारं प्रौढरूपेण पश्यन्ति तदा भवन्तः एतावत् अधिकं अवगच्छन्ति, " इति सा अवदत् ।

अनन्या अपि साझां कृतवती यत्, "अत्यन्तं आकर्षकं वस्तु तस्य मानवीयता आसीत्। प्रत्येकं क्षणं भवन्तः निरन्तरं किञ्चित् भावम् अनुभवन्ति। मम कृते एतत् एकं आव्हानं आसीत्। मया कदापि एतादृशं किमपि न कृतम्। अहं केवलं चलच्चित्रेषु एव स्वरं कृतवान्, तथा च अहम् एतावता मासान् यावत् पात्रेण सह अस्मि तथा च अत्र आगत्य किमपि क्रीडितुं यत् अहं पृष्ठकथां सर्वं च न जानामि अतः तत् मम कृते महत् आव्हानं आसीत्।

"यदा ते मां रिले इति क्रीडितुं पृष्टवन्तः तदा अहं अवदम् यत् मम स्वरः केवलं क्रैकः अभवत्, अहं च इतः परं बालकः इव न ध्वन्यते। अतः, लघुबालकस्य स्वरं बहिः आनेतुं कठिनम् आसीत्। रिले इत्यस्य भूमिकां कुर्वन् मुख्यः भावः मया अनुभूतः सः आनन्दः आसीत्। रिले इत्यस्य भूमिकां कर्तुं मया अन्तः बालकं जीवितं स्थापयितुं आवश्यकता आसीत्" इति अनन्यः अपि अवदत् ।

प्रक्षेपणकाले अनन्या 'स्पिन् द व्हील्' इति मजेदारं क्रीडां अपि क्रीडितवती । बाणः 'ईर्ष्या' इति भावस्य उपरि स्थगितवान्, ततः अनन्या अद्यतनस्य 'ईर्ष्या'-समागमस्य कथनार्थं अगच्छत् ।

सा अवदत्, "अन्तिमवारं गतरात्रौ यदा अहं कठोर-आहारं करोमि स्म, मम मित्राणि च 'मक्खनकुक्कुटम्' खादन्ति स्म। अहं तु अत्यन्तं ईर्ष्याम् अनुभवामि स्म। ते मया सह आसन्, अहं घृतकुक्कुटस्य गन्धं प्राप्नोमि स्म। कल्पयतु। ततः तत्र।" 'मूंग दाल का हलवा' आसीत्, अहं च 'बास बेहन' इव आसीत् अहं निश्चयेन ईर्ष्यालुः आसम्।"

डिज्नी-पिक्सर्-इत्यनेन निर्मितं 'इन्साइड् आउट् २' इति चलच्चित्रं जूनमासस्य १४ दिनाङ्के सिनेमागृहेषु प्रदर्शितं भविष्यति ।