श्रीनगर, अनन्तनाग-राजौरी लोकसभाक्षेत्रे शीघ्रं मतदानं प्रचलति यत्र १८.३६ लक्षमतदातानां २३ प्रतिशताधिकाः प्रातः ११.०० वादनपर्यन्तं मताधिकारं प्रयुञ्जते, राजौरीविधानसभाखण्डे सर्वाधिकं ३४.९३ प्रतिशतं मतदानं कृतम् इति अधिकारिणः अत्र अवदन्।

अनन्तनाग-कुलगाम-विधानसभाखण्डौ एकमात्रौ क्षेत्रौ आस्ताम् यत्र अद्यावधि मतदानं १५ प्रतिशतात् न्यूनम् इति अधिकारिणः अवदन्।

तेषां कथनमस्ति यत् बिजबेहरायां एकान्तघटनाम् विहाय लोकसभाक्षेत्रे मतदानं सुचारुतया प्रचलति स्म यस्मिन् १८ विधानसभाखण्डाः सन्ति तथा च अनन्तनाग, कुलगाम, शोपियान्, पूच् अन् राजौरी इति पञ्चसु जिल्हेषु विस्तृताः सन्ति।

२०२२ तमे वर्षे जम्मू-कश्मीरे कृते परिसीमन-अभ्यासे दक्षिणकश्मीर-लोसभा-सीटात् पुलवाम-मण्डलं शोपियन-विधानसभाखण्डं च निष्कासितम्, यदा तु पुँच-राजौरी-नगरयोः सप्त विधानसभाखण्डान् योजितम्

पीडीपी अध्यक्षा महबूबा मुफ्ती अनन्तनाग-राजौरी समुद्रात् निर्वाचनं प्रतिस्पर्धयति, राष्ट्रियसम्मेलनस्य नेता मियां अल्ताफ अहमदस्य विरुद्धं च अस्ति। स्वस्य दलस्य जफर इकबालमन्हासः अपि मैदानस्य २० प्रत्याशिषु अन्यतमः अस्ति ।

मतदानं प्रातः ७.०० वादने आरब्धम्, निर्वाचनक्षेत्रे सायं ६ वादने समाप्तं भविष्यति।

पुरातने अनन्तनागलोकसभाक्षेत्रे २०१९ तमे वर्षे मतदानस्य संख्या नवप्रतिशतस्य समीपे आसीत्, २०१४ तमे वर्षे तु २९ प्रतिशतस्य समीपे आसीत् ।

कश्मीर उपत्यकायां पतन्तः ११ विधानसभाखण्डेषु प्रातः ११.०० वादनपर्यन्तं मतदानस्य प्रतिशतं १९ प्रतिशतस्य परिधितः आसीत् ।

परन्तु परिवर्तनशीलपरिदृश्ये, तथा च निर्वाचनक्षेत्रे पुन्च-राजौर-क्षेत्रयोः समावेशः, पूर्वनिर्वाचनात् मतदानं बहु अधिकं भविष्यति इति अपेक्षा अस्ति