बार्सिलोना [स्पेन्], एक्यूट मायलोइड् ल्युकेमिया बाल्यकाले द्वितीयः प्रचलितः तीव्रः ल्युकेमिया प्रकारः अस्ति, जीवनस्य कतिपयेषु मासेषु एव तस्य ज्ञापनं कर्तुं शक्यते रोगस्य प्रारम्भिक आरम्भेण जन्मपूर्वं कर्करोगस्य उत्पत्तिः इति संभावना उत्पन्ना । परन्तु प्रसवपूर्वस्य नवजातस्य वा नमूनानां अभावात् एतस्याः धारणायाः प्रमाणीकरणं कठिनं जातम् ।

अस्य ल्युकेमिया-रोगस्य उत्पत्तिविषये अध्ययनस्य अवसरः मैड्रिड्-नगरस्य हॉस्पिटल-नीनो-जेसस्-इत्यत्र तीव्र-माइलोइड्-ल्यूकेमिया-रोगेण निदानं प्राप्तस्य पञ्चमासस्य शिशुस्य प्रकरणात् उत्पन्नः,’ इति बार्सिलोना-विश्वविद्यालयस्य आईसीआरईए-प्रोफेसरः पाब्लो मेनेण्डेज्, जोसेफ् कैरेरास् च व्याख्यातवान् संस्था।

'नाभिरक्तं रक्षितौ मातापितरौ एकां संशोधनपङ्क्तिं उद्घाटितवन्तौ यस्याः सम्बोधनं तावत्पर्यन्तं कर्तुं न शक्यते स्म' इति शोधकर्त्ता अपि अवदत्

परिशुद्धचिकित्साविधिनाम् उपयोगेन शोधकर्तारः अर्बुदस्य सम्पूर्णजीनोमस्य विश्लेषणं कृतवन्तः । प्रौढेषु अर्बुदानां विपरीतम्, यत्र सहस्राणि उत्परिवर्तनानि ज्ञायन्ते, अस्मिन् ल्युकेमिया-रोगे केवलं द्वौ गुणसूत्रपरिवर्तनौ चिह्नितौ । 'जीनोम-विश्लेषणेन अस्माभिः रोगस्य निरीक्षणार्थं व्यक्तिगत-निदान-पद्धतिं परिकल्पयितुं शक्यते' इति बार्सिलोना-विश्वविद्यालयस्य जैव-रसायनशास्त्रस्य प्राध्यापकः क्षोसे एस. ओविएडो विश्वविद्यालये जैव रसायनशास्त्रस्य आणविकजीवविज्ञानस्य च प्राध्यापकः पुएन्टे । 'किन्तु एते दत्तांशाः नूतनान् प्रश्नान् उत्थापयन्ति, यथा कदा अर्बुदः उत्पन्नः, एते उत्परिवर्तनानि के क्रमेण प्रादुर्भूताः' इति सः प्रकाशयति । एतेषां प्रश्नानाम् उत्तरं दुष्करं यतः एतादृशसंशोधनात् निदानात् पूर्वं शिशुस्य रक्तस्य नमूनानि आवश्यकानि भवन्ति, यत् बहुसंख्यकप्रसङ्गेषु असम्भवम् परन्तु अस्मिन् विशेषे जमेन नाभिरज्जुनमूनायाः अस्तित्वेन शोधकर्तारः जन्मसमये रक्तकोशिकानां विभिन्नजनसंख्यां पृथक् कर्तुं शक्नुवन्ति स्म तथा च अध्ययनं कर्तुं शक्नुवन्ति स्म यत् अर्बुदस्य मध्ये ज्ञातानां गुणसूत्रपरिवर्तनानां मध्ये कोऽपि भ्रूणविकासकाले पूर्वमेव उपस्थितः अस्ति वा इति

अध्ययनेन ज्ञातं यत् नाभिरज्जुस्थेषु केषुचित् रक्तसृजक-काण्डकोशिकासु ७-१२ गुणसूत्रयोः मध्ये स्थानान्तरणं पूर्वमेव वर्तते । तस्य विपरीतम् अन्यः गुणसूत्रपरिवर्तनः गुणसूत्रस्य १९ त्रिसोमी भ्रूणे नासीत्, परन्तु सर्वेषु अर्बुदकोशिकासु दृश्यते स्म, येन सूचितं भवति यत् ल्युकेमिककोशिकानां घातकत्वं वर्धयितुं योगदानं भवति 'एते दत्तांशाः विनाशकारीरोगस्य विकासं अवगन्तुं अत्यन्तं प्रासंगिकाः सन्ति, अस्य नाभिरज्जुनमूनायाः अस्तित्वं च तीव्रमाइलोइड् ल्युकेमिया-रोगे अद्यावधि असम्भवं अध्ययनं कर्तुं समर्थं कर्तुं महत्त्वपूर्णम् आसीत्' इति, तालिया वेलास्को, शोधकर्त्री अपि अत्र योजयति जोसेफ् कैरेरास् संस्थानं बार्सिलोनाविश्वविद्यालयं च अध्ययनस्य सहनेता च ।

अस्य ल्युकेमिया-जननार्थं कोशिकानां जीनोमिक-परिवर्तनानां पुनर्निर्माणस्य अतिरिक्तं अध्ययनेन एकं आणविक-तन्त्रमपि चिह्नितं यत् अस्मिन् प्रकारे ल्युकेमिया-रोगे पूर्वं न अवलोकितम् आसीत्, यत् MNX1 इति जीनस्य सक्रियीकरणं जनयति, यत् बहुधा भवति अस्मिन् प्रकारे अर्बुदस्य परिवर्तनं भवति । एतेषां परिवर्तनानां ज्ञानं कोशिका-पशु-प्रतिरूपाणां विकासाय अत्यावश्यकं यत् अस्मान् रोगस्य विकासं अवगन्तुं शक्नोति तथा च एतेषां विकृतिविज्ञानानाम् उपचारार्थं नूतनानां चिकित्साविधिनां विकासं कर्तुं शक्नोति

अध्ययनस्य नेतृत्वं ओविएडो-IUOPA विश्वविद्यालये जैव रसायनशास्त्रस्य आणविकजीवविज्ञानस्य च प्राध्यापकः Xose S. Puente, Josep Carreras Institute तथा Barcelona University इत्येतयोः Talia Velasco तथा Pablo Menendez इत्येतयोः नेतृत्वं कृतम् अस्ति, यत्र अन्येषां चतुर्णां संस्थानां शोधकर्तृणां सहभागिता अस्ति , यत्र हॉस्पिटल इन्फैन्टिल् यूनिवर्सिटारिओ नीनो जीसस, हॉस्पिटल यूनिवर्सिटारिओ सेण्ट्रल् डी आस्टुरियस, इन्स्टिट्यूटो डी बायोमेडिसिना वाई बायोटेक्नोलोजिया डी कैन्टाब्रिया तथा इन्स्टिट्यूटो डी इन्वेस्टिगेशन सैनिटरिया ला प्रिन्सेसा डी मैड्रिड् च सन्ति

एतत् शोधं मातापितृणां सहकार्यस्य, विज्ञानस्य, नवीनता-विश्वविद्यालयस्य च मन्त्रालयस्य, यूरोपीय-संशोधनपरिषदः, एईसीसी-वैज्ञानिक-प्रतिष्ठानस्य, फाउण्डेशन-उनोएन्ट्रेसिएन्मिलस्य, "ला-कैक्सा"-प्रतिष्ठानस्य, कातालोनिया-सर्वकारस्य च वित्तपोषणस्य कारणेन सम्भवं जातम् , CIBERONC तथा तृतीय स्वास्थ्य संस्थान।