एतेन मिलित्वा रक्ते आक्सीजनस्य मात्रा (SpO2) न्यूनीकर्तुं शक्यते तथा च दीर्घकालं यावत् हृदयस्पन्दनं वर्धयितुं शक्यते इति श्वसनपत्रिकायां Thorax इत्यत्र ऑनलाइन प्रकाशितेन अध्ययनेन ज्ञातम्।

विशेषतः पूर्वं विद्यमानचिकित्सास्थितियुक्तेषु वृद्धेषु मद्यस्य अधिकसेवनेन एतत् वर्धयितुं शक्यते ।

जर्मनीदेशस्य कोलोन्-नगरस्य जर्मन-एरोस्पेस्-केन्द्रस्य शोधकर्तारः अवदन् यत्, "उच्चतायाः सह वायुमण्डलीयदाबः घातीयरूपेण न्यूनः भवति, येन क्रूजिंग्-उच्चतायां स्वस्थयात्रिकाणां रक्तस्य आक्सीजन-संतृप्ति-स्तरस्य न्यूनता प्रायः ९० प्रतिशतं (७३ एचपीए) यावत् भवति

SpO2 इत्यस्य अपरं न्यूनता हाइपोबेरिक हाइपोक्सिया इति परिभाषिता अस्ति |

"मद्यपानं रक्तवाहिनीभित्तिं शिथिलं करोति, निद्रायाः समये हृदयस्पन्दनं वर्धयति, हाइपोबेरिकहाइपोक्सिया इत्यस्य सदृशः प्रभावः" इति शोधकर्तारः अवदन्, "दीर्घदूरविमानयानेषु मद्यस्य सीमां स्थापयितुं विचारयितुं" सूचयन्ति

अध्ययनेन ४८ जनान् यादृच्छिकरूपेण द्वयोः समूहयोः (समुद्रस्तरस्य) आर्धं च ऊर्ध्वताकक्षे आवंटितं यत् क्रूजिंग् ऊर्ध्वतायां (समुद्रतलतः २,४३८ मी.) केबिनस्य दबावस्य अनुकरणं करोति स्म

प्रत्येकं समूहे द्वादश जनाः ४ घण्टाः यावत् सुप्तवन्तः, मद्यं पिबन्तः, न पिबन्तः च ।

"परिणामाः सूचयन्ति यत्, युवासु स्वस्थेषु च व्यक्तिषु अपि, हाइपोबेरिक-स्थितौ निद्रायाः सह मद्यस्य सेवनस्य संयोजनेन हृदयतन्त्रे पर्याप्तं तनावः भवति, हृदयरोगस्य वा फुफ्फुसरोगस्य वा रोगिषु लक्षणानाम् उन्नतिः भवितुम् अर्हति" इति शोधकर्तारः अवदन् .