वाशिंगटन [अमेरिका], मैक्रोफेजः प्रतिरक्षातन्त्राय अत्यावश्यकः यतः ते संक्रमणानां विरुद्धं युद्धं कुर्वन्ति तथा च क्षतिग्रस्त ऊतकानाम् चिकित्सायां सहायकाः भवन्ति । नवीनचिकित्साहस्तक्षेपाणां परिकल्पनाय एताः कोशिका: विविधसन्दर्भेषु कथं प्रवर्तन्ते इति अवगन्तुं महत्त्वपूर्णम् अस्ति। एतेषां कोशिकानां जटिलतायाः तेषां प्रतिक्रियाणां च कारणात् मैक्रोफेजसक्रियीकरणस्य पहिचानं, अनुसन्धानं च कठिनं जातम् ।

कालोनी उत्तेजककारक १ रिसेप्टर् (CSF1R) इति नाम्ना प्रसिद्धं प्रोटीनम् अध्ययनदलेन ऊतकयोः मैक्रोफेजस्य कृते विश्वसनीयचिह्नरूपेण आविष्कृतं तथा च रक्ते मोनोसाइट्स् तथा डेण्ड्रिटिककोशिकासु, येन विभिन्ननमूनाप्रकारस्य विशिष्टपरिचयः पृथक्करणं च सक्षमं भवति सर्वेषां युगस्य, सर्वेषां लिङ्गस्य च जनाः नूतनपद्धतिं विश्वसनीयतया उपयोक्तुं शक्नुवन्ति ।

डॉ. फर्नाण्डो मार्टिनेज् एस्ट्राडा, यः शोधपरियोजनायाः नेतृत्वं कृतवान् तथा च सरे विश्वविद्यालयस्य जैवविज्ञानविद्यालये जन्मजातप्रतिरक्षाविज्ञानस्य वरिष्ठव्याख्याता अस्ति, सः अवदत् यत्, "अस्माभिः CSF1R इत्यस्य उपयोगेन एतादृशी पद्धतिः विकसिता यत् सर्वप्रकारस्य मोनोन्यूक्लियर फागोसाइट् सिस्टम् कोशिकानां पहिचानं कर्तुं शक्नोति body.

अध्ययनेन एताः प्रतिरक्षाकोशिकाः सक्रियतायां कथं प्रतिक्रियां ददति इति अवगन्तुं, परीक्षितुं च साधनानां समुच्चयः विकसितः । एते साधनानि शरीरे संकेतेषु केन्द्रीभवन्ति, यत्र IL-4 (चिकित्सायां रेशेः च सम्बद्धः), स्टेरॉयड् (निष्क्रियः), IFNg (संक्रमणानां विरुद्धं युद्धं करोति), LPS (जीवाणुजन्यः उत्पादः यः शोथं जनयति) च सन्ति

शोधदलेन एकस्याः नवीनसंकल्पनायाः अपि वर्णनं कृतम् यस्याः नाम ते Macrophage Activation Mosaicism इति वदन्ति । अस्य अर्थः अस्ति यत् मैक्रोफेजाः केवलं पूर्वं वर्णितयोः कैनोनिकल् अवस्थायोः मध्ये न स्विच् कुर्वन्ति; तस्य स्थाने ते सक्रियीकरणलक्षणस्य मिश्रणं प्रदर्शयितुं शक्नुवन्ति, यत् वास्तविक ऊतकवातावरणानां जटिलतां प्रतिबिम्बयति ।

अध्ययनस्य सहलेखिका डॉ. फेडरिका ओर्सेनिगो इत्ययं अग्रे व्याख्यायते यत्, "एषा आविष्कारः महत्त्वपूर्णा अस्ति यतोहि एतेन परिवर्तनं भवति यत् वयं मैक्रोफेजसक्रियीकरणं कथं गृह्णामः" इति ।

"मैक्रोफेजस्य मिश्रितसक्रियतास्थितिः भवितुम् अर्हति इति स्वीकृत्य अस्मान् विभिन्नेषु रोगेषु तेषां भूमिकां अधिकतया अवगन्तुं साहाय्यं करोति तथा च अधिकलक्षितानि प्रभावी च उपचाराणि प्राप्तुं शक्नुवन्ति।

आक्सफोर्डविश्वविद्यालयात् अध्ययनस्य सहलेखकः एमेरिटस् प्राध्यापकः सियामन् गोर्डन् अवदत् यत् -

"मैक्रोफेजस्य पुनः शिक्षणं कर्तुम् इच्छन्तः चिकित्साविधयः व्यापकरूपेण अन्विताः सन्ति। तथापि सक्रियीकरणं मापनार्थं साधनानि अविकसितानि सन्ति। मैक्रोफेजसक्रियीकरणस्य अध्ययनार्थं दृढं बहुजीनसाधनं भवति चेत् औषधपरीक्षणे सहायकं भवितुम् अर्हति, मैक्रोफेजसक्रियीकरणं प्रत्यावर्तयन्तः औषधानि चिन्तयितुं, अन्ते च सहायतां कर्तुं शक्नुवन्ति रोगी लक्षणं व्यक्तिगतचिकित्सा च सह।"