फ्लोरिडा [अमेरिका], इण्डियाना विश्वविद्यालयस्य दक्षिणफ्लोरिडा विश्वविद्यालयस्य च शोधकर्तारः एकं अन्तरविषयं अध्ययनं कृतवन्तः यत् सर्वाधिकं प्रयुक्तस्य रसायनचिकित्सायाः एकस्य प्रकारस्य कर्करोगेण जीवितानां दीर्घकालीनपरिणामानां विषये महत्त्वपूर्णं परिणामं प्राप्तवान्

अध्ययनं, यस्मिन् वृषणकर्क्कटरोगेण जीवितानां समूहस्य निरीक्षणं कृतम्, ये औसतेन १४ वर्षाणि यावत् सिस्प्लेटिन्-आधारित-रसायनचिकित्सां प्राप्नुवन्ति स्म, तत् जर्नल् आफ् द अमेरिकन् मेडिकल एसोसिएशन् ऑन्कोलॉजी इत्यस्मिन् प्रकाशितम् तत्र ज्ञातं यत् ७८ प्रतिशतं जीवितानां दैनन्दिनश्रवणस्थितौ महतीः कष्टानि सन्ति, येन तेषां जीवनस्य गुणवत्तायाः नकारात्मकः प्रभावः भवति । अयं अन्तरविषयः अध्ययनः प्रथमः अस्ति यत् कर्करोगेण जीवितानां जनानां श्रवणशक्तिक्षयप्रगतेः वास्तविकजगतिश्रवणसमस्यानां च विस्तारितसमये परीक्षणं करोति

"इदं महत्त्वपूर्णं यत् वयं रोगिणां इन्द्रियसमस्यानां वास्तविकजगत्प्रभावं अवगच्छामः तथा च यदि वयं तत् अवगन्तुं शक्नुमः तर्हि वयं कर्करोगेण जीवितानां दीर्घकालीनजीवनस्य गुणवत्तां सुधारयितुम् उत्तमचिकित्सारणनीतयः निवारकपरिहाराः च विकसितुं शक्नुमः" इति रोबर्ट् फ्रीसिना अवदत् , विशिष्टः विश्वविद्यालयस्य प्राध्यापकः तथा च USF चिकित्सा अभियांत्रिकी विभागस्य अध्यक्षः।

मूत्राशयः, फुफ्फुसः, कण्ठः, वृषणः च इत्यादीनां विविधकर्क्कटरोगाणां रसायनचिकित्साचिकित्सायां सिस्प्लेटिन् इत्यस्य उपयोगः सामान्यतया भवति । शिराभिः प्रदत्तं भवति, शरीरस्य विविधान् भागान् प्रभावितं करोति । परन्तु कर्णाः विशेषतया दुर्बलाः भवन्ति यतः तेषां औषधस्य छाननस्य क्षमता अल्पा भवति, येन औषधं फसति । एतेन शोथः भवति तथा च ध्वनिसङ्केतीकरणाय महत्त्वपूर्णानां संवेदीकोशिकानां विनाशः भवति, येन स्थायीश्रवणक्षयः भवति यत् सिस्प्लेटिन्-उपचारस्य समाप्तेः अनन्तरं क्रमेण सम्यक् दुर्गतिम् अवाप्नोति

USF स्वास्थ्यविभागस्य Otolaryngology Head & Neck Surgery इत्यस्य सहायकप्रोफेसरः प्रमुखलेखिका Victoria Sanchez इत्यस्याः कथनमस्ति यत् ज्ञातानां जोखिमानां बावजूदपि रसायनचिकित्सां कुर्वतां रोगिणां नियमितश्रवणमूल्यांकनस्य राष्ट्रव्यापिरूपेण अभावः अस्ति। "अधिकांशरोगिणः अद्यापि रसायनचिकित्सायाः पूर्वं, तस्य समये वा पश्चात् वा श्रवणपरीक्षां न कुर्वन्ति। अस्माकं अध्ययनेन दीर्घकालीनश्रवणक्षतिं प्रबन्धयितुं, न्यूनीकर्तुं च नियमितश्रवणमूल्यांकनस्य आवश्यकता प्रकाशिता अस्ति।

शोधदलेन ज्ञातं यत् सिस्प्लेटिन् इत्यस्य अधिकमात्रायां अधिकाधिकं तीव्रं प्रगतिशीलं च श्रवणशक्तिक्षयः भवति, विशेषतः उच्चरक्तचापः, हृदयरोगस्य स्वास्थ्यं च दुर्बलं इत्यादीनां जोखिमकारकाणां रोगिणां तेषां सामान्यवातावरणेषु, यथा उच्चैः भोजनालये, श्रवणकठिनता अपि वर्धिता ।

"एतेषां रोगिणां आजीवनं अनुसरणं महत्त्वपूर्णं भविष्यति। तेषां वर्तमानं मध्यमवयोः केवलं ४८ वर्षाणि एव, अन्ते च ते तेषु वर्षेषु प्रविशन्ति येषु आयुःसम्बद्धा श्रवणशक्तिक्षयः अपि विकसितुं आरभते" इति डॉ. लोइस् बी. इण्डियाना विश्वविद्यालयस्य चिकित्साविद्यालये कैंसरसंशोधनस्य प्राध्यापकः लॉरेन्स एच्. इदं शोधं द प्लैटिनम स्टडी इत्यस्य भागः अस्ति, यत् डॉ. ट्रेविस् इत्यस्य नेतृत्वे, सिसप्लेटिन-उपचारित-वृषण-कर्क्कट-जीवितानां अध्ययनार्थं राष्ट्रिय-कर्क्कट-संस्थायाः वित्तपोषितस्य च सततं शोध-प्रयासः अस्ति

आशा अस्ति यत् अयं अध्ययनः वैकल्पिकरसायनचिकित्साप्रोटोकॉलस्य निवारकपरिहारस्य च अग्रे अन्वेषणं प्रेरयिष्यति, यथा श्रवणशक्तिक्षयस्य निवारणाय वा न्यूनीकरणाय वा FDA-अनुमोदितानि औषधानि।

"एतत् शोधं ऑन्कोलॉजिस्ट्-भ्यः वैकल्पिक-उपचार-योजनानां अन्वेषणार्थं आवश्यकां सूचनां ददाति यत् दीर्घकालीन-दुष्प्रभावं न्यूनीकर्तुं शक्नोति, यथा चिकित्सायां सिस्प्लेटिन्-इत्यस्य मात्रायां, समये च परिवर्तनं, यदा सः समुचितः विकल्पः भवितुम् अर्हति" इति फ्रिसिना अवदत्

अभिनवसमाधानं, यथा पेडमार्क, एफडीए-अनुमोदितं नूतनं इन्जेक्शनं यत् बालकेषु सिस्प्लेटिन्-प्रेरितं श्रवणक्षतिं न्यूनीकरोति, तत् अग्रे आशाजनकपदं प्रतिनिधियति इति फ्रिसिना इत्यस्याः मते।

"वयं अस्माकं श्रवणशक्तिं रक्षितुं इच्छामः अथवा श्रवणशक्तिक्षतिः भवति चेत् श्रवणशक्तिक्षयस्य चिकित्सां कर्तुम् इच्छामः" इति सञ्चेज् अवदत् । "श्रवणं अस्मान् प्रियं जगत् सम्बद्धं कर्तुं शक्नोति। परिवारेण मित्रैः च सह वार्तालापस्य माध्यमेन सम्बद्धः भवितुं, सङ्गीतस्य मनोरञ्जनस्य च आनन्दः, सुरक्षितः स्थातुं, अस्माकं जीवन्तं परिवेशं च आनन्दं प्राप्तुं च। समग्रकल्याणस्य कृते इष्टतमश्रवणस्य प्रचारः स्वस्थजीवनस्य कृते अत्यावश्यकः अस्ति।