नवीदिल्ली- कोशिकामृत्युस्य असामान्यरूपेण कोविड्-रोगिणः फुफ्फुसेषु अत्यन्तं क्षतिः भवितुम् अर्हति, यस्य परिणामेण सूजनं, तीव्र-श्वसन-विकाराः इत्यादयः सम्भाव्य-जीवन-खतरा-स्थितयः उत्पद्यन्ते इति नूतन-संशोधनेन ज्ञातम् |.

अध्ययनेन ज्ञायते यत् कोशिकामृत्युस्य अस्य असामान्यरूपस्य – फेरोप्टोसिसस्य – निवारणस्य क्षमता वैद्येभ्यः कोविड्-१९ फुफ्फुसरोगस्य चिकित्सायाः नूतनानि उपायानि प्रदाति।

कोशिकामृत्युः यत्र कोशिका कार्यं स्थगयति तत्र स्वाभाविकः वा रोगः क्षतिः वा इत्यादिभिः कारणैः वा भवितुम् अर्हति ।

कोशिकामृत्युस्य सर्वाधिकं सामान्यं रूपं कोशिकाभिः अन्तः अणुः "छिन्दति" इति शोधकर्तारः अवदन्, मनुष्येषु अपि एतत् भवति यदा ते रोगी भवन्ति वा वृद्धाः भवन्ति।

परन्तु कोलम्बिया विश्वविद्यालयस्य अमेरिकायाः ​​शोधकर्तारः अवदन् यत्, कोशिकामृत्युस्य तुल्यकालिकरूपेण असामान्यरूपेण फेरोप्टोसिस् इत्यस्मिन् कोशिकानां बाह्यवसास्तरस्य पतनस्य कारणेन म्रियन्ते।अस्मिन् अध्ययने ते मानवस्य ऊतकानाम् विश्लेषणं कृत्वा कोविड्-कारणात् श्वसनविफलतायाः कारणेन मृतानां रोगिणां शवपरीक्षां संग्रहितवन्तः -१९ संक्रमणम् । हम्स्टर-नमूनानां अपि विश्लेषणं कृतम् ।

दलेन ज्ञातं यत् अधिकांशः कोशिकाः Covid रोगिणां फुफ्फुसरोगस्य अन्तर्निहितेन फेरोप्टोसिस् तन्त्रेण म्रियन्ते स्म।

अतः कोशिकामृत्युस्य फेरोप्टोसिसरूपं लक्ष्यं कृत्वा निवारणं कुर्वन्ति औषधानि कोविड्-१९-रोगस्य चिकित्सापद्धतिं सुधारयितुम् साहाय्यं कर्तुं शक्नुवन्ति इति शोधकर्तारः अवदन्।

कोलम्बिया-नगरस्य जैविकविज्ञानविभागस्य अध्यक्षः ब्रेण्ट् स्टॉकवेल् अवदत् यत्, "एषा आविष्कारः अस्माकं अवगमने महत्त्वपूर्णानि अन्वेषणं योजयति यत् कोविड्-१९ शरीरं कथं प्रभावितं करोति, येन अस्माकं रोगस्य प्राणघातकप्रकरणानाम् विरुद्धं युद्धं कर्तुं क्षमतायां महत्त्वपूर्णतया सुधारः भविष्यति।" -नेचर कम्युनिकेशन्स् इति पत्रिकायां प्रकाशितस्य अध्ययनस्य प्रमुखलेखकः।

पूर्वाध्ययनेन ज्ञातं यत् फेरोप्टोसिस् केषुचित् सामान्यशारीरिकप्रक्रियासु सहायकं भवति चेदपि पार्किन्सन्-अल्जाइमर-रोगादि-न्यूरोडिजनरेटिव-रोगाणां रोगिषु स्वस्थकोशिकानां उपरि आक्रमणं कृत्वा मारयितुं च शक्नोति

लेखकाः अवदन् यत् फेरोप्टोसिस् इत्यस्य निरोधस्य क्षमता वैद्येभ्यः कोशिकामृत्युं न भवितुमर्हति इति नूतनानि उपायानि प्रदातुं शक्नोति, यथा कोविड्-१९ फुफ्फुसरोगः।

स्टॉकवेल् अवदत् यत्, "वयं आशास्महे यत् एते महत्त्वपूर्णाः नवीननिष्कर्षाः अस्माकं अस्य खतरनाकस्य रोगस्य निवारणस्य क्षमतायां सुधारं कर्तुं शक्नुवन्ति यस्य, बहुषु सन्दर्भेषु, अद्यापि दुर्बलीकरणस्य स्वास्थ्यपरिणामाः सन्ति, मृत्युं च जनयति।