नवीदिल्ली, मानवजीनोमस्य उपरि 2,000 तः अधिकाः क्षेत्राः व्यक्तिस्य रक्तचापं प्रभावितं कुर्वन्ति तथा च, उच्चरक्तचापस्य विकासस्य तेषां जोखिमं प्रभावितं कुर्वन्ति इति ज्ञातम् इति नूतनसंशोधनस्य अनुसारम्।

जीनोमिक्सः व्यक्तिस्य सम्पूर्णस्य आनुवंशिकसंरचनायाः अध्ययनं भवति, यत्र जीनानां मध्ये th अन्तरसम्बन्धाः सन्ति, ये मानवकोशिकानां अन्तः निवसन्तः DNA निर्मायन्ते खण्डाः सन्ति

एकलक्षाधिकजनानाम् आँकडानां विश्लेषणं कृत्वा th जीनोमस्य क्षेत्राणां आविष्कारः कृतः, यत्र रक्तचापेन सह सम्बद्धाः १०० तः अधिकाः नवीनाः अपि सन्ति Th अन्तर्राष्ट्रीय अध्ययन, लण्डनस्य क्वीन् मेरी विश्वविद्यालयस्य नेतृत्वे, यूके, प्रकाशितं i पत्रिका नेचर आनुवंशिकी।

"अस्माकं अध्ययनेन अतिरिक्ताः जीनोमिकस्थानानि प्राप्तानि ये मिलित्वा जनानां रक्तचापे आनुवंशिकभेदानाम् एकं muc बृहत्तरं भागं व्याख्यायन्ते। उच्चरक्तचापस्य विकासाय व्यक्तिस्य जोखिमं ज्ञात्वा अनुरूपं चिकित्सां कर्तुं शक्यते येषां प्रभावी भवितुं अधिका सम्भावना भवति," प्रथमलेखकः जैकब कीटनः, staf वैज्ञानिकः अमेरिकादेशस्य राष्ट्रियमानवजीनोमसंशोधनसंस्थायाः (NHGRI) इत्यत्र उक्तम्।

नवीनतया आविष्कृतानां जीनोमस्थानानां कतिपयानि लोहचयापचयस्य कृते महत्त्वपूर्णजीनस्य अन्तः एव दृश्यन्ते स्म ।

शोधकर्तारः अवदन् यत् एतत् परिणामं पूर्वनिष्कर्षाणां पुष्टिं करोति यत् उच्चस्तरः o सञ्चितः लोहः हृदयरोगस्य विकासे योगदानं दातुं शक्नोति।

उच्चरक्तचापः कुटुम्बेषु प्रचलति इति ज्ञायते, यत् आनुवंशिकतां सूचयति । थि इत्यस्य अर्थः अस्ति यत् एकः आनुवंशिकः घटकः एकस्य विकासस्य स्थितिं सम्बद्धः अस्ति, i पर्यावरणीयस्थितीनां अतिरिक्तं, यथा लवणस्य उच्च आहारस्य सेवनं, व्यायामस्य अभावः, धूम्रपानं, तनावः च इति दलेन स्पष्टीकृतम्।

निरन्तरं उच्चरक्तचापः हृदयं रक्तवाहिनीं च क्षतिं कर्तुं शक्नोति येन व्यक्तिस्य हृदयरोगस्य, आघातस्य, अन्येषां च स्थितिः च जोखिमः वर्धते।

स्वविश्लेषणस्य भागरूपेण शोधकर्तारः बहुजनितजोखिमस्कोरस्य गणनां कृतवन्तः t व्यक्तिस्य रक्तचापस्य उच्चरक्तचापस्य जोखिमस्य च पूर्वानुमानं कृतवन्तः। उच्चरक्तचापस्य कृते ris प्रदातुं व्यक्तिस्य सर्वेषां जीनोमिकरूपान्तराणां विचारेण अहं स्कोरं प्राप्तवान्।

दलेन उक्तं यत् स्कोरः जनानां रक्तचापस्य मध्ये चिकित्सकीयदृष्ट्या सार्थकभेदं प्रकाशयति।

"वयं अस्माकं बहुजनीयजोखिमस्कोरदत्तांशं सार्वजनिकरूपेण उपलब्धं कुर्मः। आनुवंशिकजोखिमस्कोरस्य मनुष्याः भिन्नाः सम्भाव्यप्रयोगाः सन्ति, अतः भविष्ये अधिकक्लिनिकल प्रासंगिकप्रश्नानां सम्बोधनाय अस्माकं रक्तचापस्कोरस्य उपयोगः कथं भवितुं शक्यते इति द्रष्टुं रोमाञ्चकारी भविष्यति," अन्तिमः लेखिका हेलेन वारेन, लण्डन्-नगरस्य क्वीन्-मेरी-विश्वविद्यालये सांख्यिकीय-आनुवंशिकी-विषये वरिष्ठा व्याख्याता अवदत् ।

"अस्माकं परिणामाः जैविकतन्त्राणि अवगन्तुं नूतनानि संसाधनानि प्रदास्यन्ति तथा च हृदयरोगाणां जोखिमे स्थितानां जनानां प्रारम्भिकपरिचयस्य कृते महत्त्वपूर्णतया नूतनाः बहुजनीयजोखिमस्कोरः" इति लण्डनस्य क्वीन् मेरीविश्वविद्यालये आणविकचिकित्सायाः प्राध्यापिका पैट्रिसिया मुनरो अवदत्।

"एषः विशालः अध्ययनः रक्तचापस्य GWAS-संशोधनस्य १८ वर्षाणाम् आधारेण निर्मितः इति वरिष्ठलेखकः मुनरो अवदत् । GWAS -- जीनोम-व्यापी एसोसिएशन-अध्ययनम् -- शोध-पद्धतिः अस्ति यत् रोगस्य जोखिमेन सह सम्बद्धस्य जीनोमिक-रूपस्य पहिचानाय आँकडानां उपयोगं करोति .

अस्मिन् अध्ययने रक्तचापस्य उच्चरक्तचापस्य GWAS इत्यस्मात् चतुर्णां आँकडासमूहानां आँकडा: आगताः, येषु यूके बायोबैङ्कः, अन्तर्राष्ट्रीयसङ्घः fo रक्तचापः च सन्ति