नवीदिल्ली, बाल्यकाले किशोरावस्थायां च एकाग्रतायाः शिक्षणस्य च न्यूनक्षमता ५० वर्षाणि पूर्णानि भवितुं पूर्वं आघातस्य जोखिमस्य त्रिगुणीकरणेन सह सम्बद्धा भवितुम् अर्हति इति एकस्य शोधस्य अनुसारम्।

यद्यपि न्यूनमानसिकक्षमता हृदयरोगचयापचयरोगाणां विकासस्य अधिकजोखिमेन सह सम्बद्धा अस्ति तथापि अस्मिन् विषये प्रमाणानि असङ्गतानि इति शोधकर्तारः अवदन् नवीनतमनिष्कर्षाः जर्नल् आफ् इपिडेमियोलॉजी एण्ड् कम्युनिटी हेल्थ् इति पत्रिकायां प्रकाशिताः सन्ति ।

स्वविश्लेषणे हिब्रूविश्वविद्यालयस्य शोधकर्तृणां दलेन १७.४ लक्षाधिकानां इजरायल-युवानां -- १६ तः २० वर्षाणां मध्ये आयुषः -- सैन्यसेवायाः आरम्भात् पूर्वं मूल्याङ्कनस्य भागरूपेण गृहीतानाम् आँकडानां उपयोगः कृतः

अस्मिन् आँकडासु वजनं, रक्तचापः, मधुमेहस्य स्थितिः इत्यादयः कारकाः, यथा शिक्षा, सामाजिक-आर्थिकपृष्ठभूमिः, मानसिकक्षमता च, एकाग्रता, तर्कः, समस्यानिराकरणं च समाविष्टम् आसीत्

१९८७ तमे वर्षे २०१२ तमे वर्षे च अभिलेखितं सैन्यमूल्यांकनात् प्राप्तानां आँकडानां तुलना इजरायलस्य राष्ट्रिय-आघात-दत्तांशकोषस्य आँकडानां सह कृता, यस्य कृते अनिवार्य-रिपोर्टिंग् २०१४ तमे वर्षे आरब्धम् ।२०१८ पर्यन्तं व्यक्तिस्य प्रथमः आघातः अथवा मृत्युः, यः प्रथमः आसीत्, विश्लेषणार्थं उपयुज्यते स्म

न्यूनमध्यममानसिकक्षमतायुक्तेषु प्रतिभागिषु (IQ स्कोरः ११८ पर्यन्तं) आघातप्रकरणाः अधिकाः इति ज्ञातम्, एतेषु व्यक्तिषु ५० वर्षाणि पूर्णानि भवितुं पूर्वं आघातस्य अनुभवस्य २.५ गुणाधिकं जोखिमं भवति, यत् अधिकवर्षीयानाम् अपेक्षया मानसिकक्षमता (IQ स्कोर 118 तः उपरि)।

२०१४-२०१८ मध्ये अभिलेखितानां कुल ९०८ आघातप्रकरणानाम् मध्ये ७६७ रक्तस्य थक्का (इस्कीमिक स्ट्रोक्) कारणेन अभवन्, येषु ४१ प्रतिशतं ४० वर्षाणि पूर्णानि भवितुं पूर्वं जातम् इति ज्ञातम्

शोधकर्तारः पश्यन्ति यत् एतेषु ७६७ इस्कीमिक-स्ट्रोक-प्रकरणेषु मध्यममानसिकक्षमतायुक्तेषु प्रतिभागिषु किशोरावस्थायां न्यूनमानसिकक्षमतायुक्तेषु प्रतिभागिषु जोखिमः प्रायः दुगुणः आसीत्

ततः परं लेखकाः पश्यन्ति यत् तेषां विकसितस्य १-९ स्केलस्य मानसिकक्षमतायाः प्रत्येकं एकैकस्य पतनस्य कृते आघातस्य जोखिमः ३३ प्रतिशतं वर्धते।

शोधकर्तृभिः विकसितस्य स्केलस्य अनुसारं १-३ इति स्कोरः ८९ (निम्नः), ४-७ तः ९०-११८ (मध्यम) तः न्यूनः बुद्धिमान्, ११८ (उच्चः) इत्यस्मात् ८-९ इत्येव बुद्धिमान् च अनुरूपः आसीत्

कारण-प्रभाव-सम्बन्धः न स्थापितः अपि तेषां सुझावः आसीत् यत् मानसिकक्षमता (अथवा संज्ञानात्मकं कार्यं) आघातस्य अधिक-जोखिम-युक्तानां जनानां पहिचानाय कार्यं कर्तुं शक्नोति, येन विकलाङ्गता-मृत्युः च विलम्बः भवति

लेखकाः लिखितवन्तः यत्, "निम्नसंज्ञानात्मककार्ययुक्तानां व्यक्तिनां कृते प्रारम्भिकसामाजिकस्वास्थ्यसमर्थनस्य प्रावधानं तेषां उन्नतजोखिमस्य न्यूनीकरणाय अत्यावश्यकं भवितुम् अर्हति