परन्तु तेषां सटीकतायां भविष्ये इष्टतमप्रयोगाय सम्यक् मूल्याङ्कनस्य आवश्यकता भवति ।

ओसाका मेट्रोपोलिटन विश्वविद्यालयस्य स्नातकचिकित्साविद्यालयस्य डॉ. दैसुके होरिउची तथा सहायकप्रोफेसरः दैजु उएडा च रेडियोलॉजिस्ट् इत्यनेन सह ChatG इत्यस्य निदानसटीकतायाः तुलनां कर्तुं शोधदलस्य नेतृत्वं कृतवन्तौ

अध्ययने १०६ मांसपेशी-अस्थि-रेडिओलॉजी-प्रकरणाः सम्मिलिताः, येषु रोगीनां चिकित्सा-इतिहासः, चित्राणि, इमेजिंग्-निष्कर्षाः च सन्ति ।

अध्ययनार्थं निदानं जनयितुं एआइ-प्रतिरूपस्य GPT-4 तथा GPT-4 with vision (GPT-4V) इति द्वयोः संस्करणयोः प्रकरणसूचना निवेशिता । रेडियोविज्ञाननिवासिनः बोर्डप्रमाणितस्य च रेडियोलॉजिस्ट् इत्यस्मै एतादृशाः एव प्रकरणाः प्रस्तुताः, येषां निदाननिर्धारणस्य कार्यं दत्तम् आसीत् ।

परिणामेषु ज्ञातं यत् जीपीटी-४ जीपीटी-४वी इत्यस्मात् अधिकं प्रदर्शनं कृतवान् तथा च रेडियोलॉजी निवासिनः निदानसटीकतायाः मेलनं कृतवान् । परन्तु बोर्ड-प्रमाणित-रेडियोलॉजिस्ट्-इत्यस्य तुलने ChatGPT इत्यस्य निदान-सटीकता उप-समः इति ज्ञातम् ।

डॉ. होरिउची इत्यनेन निष्कर्षेषु टिप्पणीं कृत्वा उक्तं यत्, “यद्यपि अस्य अध्ययनस्य परिणामाः सूचयन्ति यत् ChatG निदानप्रतिबिम्बनार्थं उपयोगी भवितुम् अर्हति तथापि तस्य सटीकता बोर्डप्रमाणितरेडियोलॉजिस्टेन सह तुलनां कर्तुं न शक्यते तदतिरिक्तं अस्मिन् अध्ययने ज्ञायते यत् तस्य निदानसाधनरूपेण कार्यक्षमतां पूर्णतया अवगन्तुं पूर्वं तस्य उपयोगः कर्तुं शक्यते” इति ।

सः जननात्मक-एआइ-विषये द्रुतगतिना उन्नतिषु अपि बलं दत्तवान्, निकटभविष्यत्काले निदान-प्रतिबिम्बनस्य सहायकं साधनं भवितुम् अर्हति इति अपेक्षां अवलोक्य

अध्ययनस्य निष्कर्षाः यूरोपीय-रेडियोलॉजी-पत्रिकायां प्रकाशिताः, यत्र चिकित्सानिदान-विषये जननात्मक-ए.आइ.