मूषक-अध्ययनस्य उपयोगेन, प्रारम्भिक-चरणस्य शोधस्य, नेतृत्वे, The Institute of Cancer Research (ICR), London, and Sun Yat-sen University, China इत्यनेन ज्ञातं यत् Stiripentol -s रसायनचिकित्सायाः प्रतिरोधः, यत् ट्यूमरस्य संकुचनं कर्तुं जीवनं दीर्घं कर्तुं च सहायकं भविष्यति

अध्ययने दलेन लैक्टेट् -प्रतिरोधी कर्करोगस्य ऊतकानाम् शून्यीकरणं कृतम् ।

नेचर इति पत्रिकायां प्रकाशितस्य अध्ययनस्य कृते शोधकर्तारः उदरस्य कर्करोगेण पीडितानां २४ रोगिणां ऊतकानाम् परीक्षणं कृतवन्तः, यत्र १५ कर्करोगाः रसायनचिकित्सायाः प्रतिरोधकाः आसन्, अर्बुदाः च निरन्तरं वर्धन्ते स्म

स्टिरिपेन्टोल् , रसायनचिकित्सा च अर्बुदानां आकारं न्यूनीकृतवान् | एते अपि अधिककालं यावत् ७० दिवसान् यावत् जीविताः आसन् ।

तदपेक्षया केवलं रसायनचिकित्साद्वारा चिकित्सितेषु मूषकेषु अर्बुदाः एकसप्ताहं यावत् संकुचिताः भूत्वा पुनः वर्धयितुं आरब्धाः । केवलं रसायनचिकित्सायाम् उपचारानन्तरं कोऽपि मूषकः ४० दिवसाभ्यधिकं यावत् जीवितः न अभवत् ।

ततः परं, एनबीएस१ इति नामकस्य डीएनए-मरम्मतस्य प्रमुखस्य प्रोटीनस्य संरचनायां परिवर्तनं कृत्वा तस्य कार्यक्षमतां प्रभावितं कर्तुं लैक्टेट् अपि उत्तरदायी इति ज्ञातम्

शोधकर्तारः मन्यन्ते यत् अन्येषु कर्करोगेषु यथा “अग्नाशयः, फुफ्फुसः, अण्डकोषः च कर्करोगः” इत्यादिषु रसायनचिकित्साप्रतिरोधस्य पृष्ठतः लैक्टेट् भवितुं शक्नोति ।

"एतत् अत्यन्तं आशाजनकं शोधं कर्करोगः रसायनचिकित्सां कथं परिहरति इति सम्भाव्यं तन्त्रं उद्घाटितवान्" इति द इन्स्टिट्यूट् आफ् कैंसर रिसर्च इत्यस्य स्टेम् सेल् बायोलॉजी इत्यस्य प्राध्यापकः प्रोफेसरः एक्सेल् बेहरेन्स् अवदत्

"अस्माकं प्रारम्भिक-चरणस्य अध्ययने वयं दृष्टवन्तः यत् भवान् लैक्टेट्-निर्माणं निवारयितुं शक्नोति तथा च रसायनचिकित्सायाः प्रतिरोधकं अर्बुदं पुनः संवेदनशीलं कर्तुं शक्नोति ," इति एक्सेलः अजोडत्