रोचेस्टर [न्यूयॉर्क], प्रथमवारं नूतनं शोधं आभामण्डलस्य न्यूरोलॉजिकललक्षणानाम् तदनन्तरं माइग्रेनस्य च सम्बन्धं व्याख्यायते, मस्तिष्कस्य द्रवप्रवाहस्य विघटनं, विघटनस्य प्रसारिततरङ्गः च कथं शिरोवेदनाम् उत्पद्यते इति स्पष्टीकरोति। अध्ययने आविष्कृताः नवीनाः प्रोटीनाः भविष्ये माइग्रेन-औषधानां आधारः अपि भवितुम् अर्हन्ति यतः ते शिरोवेदनायाः कारणं भवितुम् अर्हन्ति ।

अध्ययनस्य निष्कर्षाः विज्ञानपत्रिकायां प्रकाशिताः ।

"अस्मिन् अध्ययने वयं केन्द्रीय-परिधीय-तंत्रिकातन्त्रस्य मध्ये अन्तरक्रियायाः वर्णनं कुर्मः यत् मस्तिष्के विध्रुवीकरणस्य प्रसारस्य प्रकरणस्य समये मुक्तस्य प्रोटीनस्य सान्द्रतायाः वर्धनेन आनयितम्, यत् माइग्रेन-सम्बद्धस्य आभामण्डलस्य उत्तरदायी घटना अस्ति" इति माइकेन् नेडरगार्ड्, एम.डी , DMSc, रोचेस्टर विश्वविद्यालयस्य अनुवादात्मकन्यूरोमेडिसिनकेन्द्रस्य सहनिदेशकः तथा च नवीनस्य अध्ययनस्य प्रमुखलेखकः।"एते निष्कर्षाः अस्मान् माइग्रेनस्य निवारणाय चिकित्सायाश्च कृते विद्यमानचिकित्सासु सुदृढीकरणाय च संवेदीतंत्रिकासक्रियतां दमनार्थं नूतनानां लक्ष्याणां समूहं प्रददति।"

अनुमानं भवति यत् १० जनानां मध्ये एकस्य माइग्रेनः भवति तथा च एतेषु प्रायः चतुर्थांशेषु शिरोवेदनायाः पूर्वं आभा, इन्द्रियविकारः भवति यस्मिन् प्रकाशप्रकाशः, अन्धबिन्दवः, द्विगुणदृष्टिः, झुनझुनीसंवेदना वा अङ्गसुन्नता वा भवितुं शक्नोति एते लक्षणानि सामान्यतया शिरोवेदनायाः पञ्चतः ६० निमेषपूर्वं दृश्यन्ते ।

आभामण्डलस्य कारणं कॉर्टिकल् स्प्रेडिंग् डिप्रेशन इति घटना अस्ति, ग्लूटामेटस्य पोटेशियमस्य च प्रसारस्य कारणेन न्यूरॉन्स इत्यादीनां कोशिकानां अस्थायी विध्रुवीकरणं यत् मस्तिष्के तरङ्गवत् विकीर्णं भवति, आक्सीजनस्य स्तरं न्यूनीकरोति, रक्तप्रवाहं च बाधितं करोति अधिकतया, विध्रुवीकरणघटना मस्तिष्कप्रकोष्ठस्य दृश्यप्रक्रियाकेन्द्रे स्थिता भवति, अतः दृश्यलक्षणाः ये प्रथमं आगमिष्यमाणस्य शिरोवेदनायाः सूचकाः भवन्तिमस्तिष्के माइग्रेन-औराः उत्पद्यन्ते, अङ्गः एव वेदनाम् अनुभवितुं न शक्नोति । एते संकेताः तस्य स्थाने केन्द्रीयतंत्रिकातन्त्रात्--मस्तिष्कात् मेरुदण्डात् च--परिधीयतंत्रिकातन्त्रं प्रति प्रसारिताः भवेयुः, यत् संचारजालं मस्तिष्कस्य शेषशरीरेण सह सूचनां प्रसारयति तथा च सूचनां प्रेषयितुं उत्तरदायी संवेदी तंत्रिकाः अपि सन्ति यथा स्पर्शः वेदना च । माइग्रेन्-रोगे मस्तिष्कस्य परिधीय-संवेदी-तंत्रिकाणां च संचारस्य प्रक्रिया बहुधा रहस्यं वर्तते ।

नेडरगार्ड् इत्यनेन सह रोचेस्टर् विश्वविद्यालये, कोपेनहेगेन् विश्वविद्यालये च तस्याः सहकारिणः मस्तिष्के द्रवस्य प्रवाहस्य अवगमने अग्रगामिनः सन्ति । २०१२ तमे वर्षे तस्याः प्रयोगशाला प्रथमतया ग्लिम्फैटिक-तन्त्रस्य वर्णनं कृतवती, यत् मस्तिष्के विषाक्तप्रोटीनानि प्रक्षालितुं मस्तिष्कमेरुद्रवस्य (CSF) उपयोगं करोति । द्रवगतिविज्ञानविशेषज्ञैः सह साझेदारीरूपेण दलेन मस्तिष्के CSF कथं गच्छति, प्रोटीन्, न्यूरोट्रांसमीटर्, अन्येषां रसायनानां परिवहनं कर्तुं तस्य भूमिका च इति विस्तृतप्रतिमानं निर्मितम् अस्ति

मस्तिष्कं परिवेष्टितानां झिल्लीनां बाह्यपृष्ठे आश्रिताः तंत्रिकाअन्ताः आभामण्डलस्य अनुसरणं कुर्वन्ति शिरोवेदनायाः उत्तरदायी भवन्ति इति सर्वाधिकं स्वीकृतः सिद्धान्तः मूषकेषु कृतः नूतनः अध्ययनः भिन्नमार्गस्य वर्णनं करोति तथा च प्रोटीनानां पहिचानं करोति, येषु बहवः सम्भाव्यनवीनौषधलक्ष्याः सन्ति, ये तंत्रिकानां सक्रियीकरणाय, वेदनाजनकाय च उत्तरदायी भवितुम् अर्हन्तियथा यथा विध्रुवीकरणतरङ्गः प्रसरति तथा तथा न्यूरॉन्साः CSF इत्यत्र प्रकोपादिप्रोटीनानां समूहं मुञ्चन्ति । मूषकेषु प्रयोगस्य श्रृङ्खलायां शोधकर्तारः दर्शितवन्तः यत् कथं सीएसएफ एतानि प्रोटीनानि त्रिजन्तुनालिकायां परिवहनं करोति, यत् कपालस्य आधारे अवलम्ब्य शिरसि मुखं च इन्द्रियसूचनाः प्रदाति इति तंत्रिकानां विशालः समूहः

त्रिजन्तुनालिकापिण्डः शेषपरिधीयतंत्रिकातन्त्रस्य इव रक्तमस्तिष्कबाधायाः बहिः विश्रामं करोति इति कल्पितम् आसीत्, यत् मस्तिष्के के के अणुः प्रविशन्ति निर्गच्छन्ति च इति दृढतया नियन्त्रयति परन्तु शोधकर्तारः अवरोधस्य पूर्वं अज्ञातं अन्तरं चिह्नितवन्तः यत् CSF प्रत्यक्षतया त्रिजङ्गिकनालिकायां प्रवाहितुं शक्नोति, मस्तिष्केन मुक्तस्य प्रोटीनस्य काकटेल् इत्यस्य सम्मुखे संवेदी तंत्रिकाः संपर्कं कुर्वन्ति

अणुषु विश्लेषणं कृत्वा शोधकर्तारः लाइगैण्ड् इति द्वादश प्रोटीनानि चिह्नितवन्तः ये त्रिजन्तुनालिकायां दृश्यमानानां संवेदीतंत्रिकासु ग्राहकैः सह बन्धनं कुर्वन्ति, येन सम्भाव्यतया एताः कोशिका: सक्रियताम् अवाप्नुवन्ति एतेषां कतिपयानां प्रोटीनानां सान्द्रता CSF मध्ये प्राप्तानां द्विगुणाधिकं जातम्, यतः कोर्टिकल प्रसारित अवसादः अभवत् । तेषु प्रोटीनेषु अन्यतमं कैल्सिटोनिन् जीन-सम्बद्धं पेप्टाइड् (CGRP) पूर्वमेव CGRP inhibitors इति माइग्रेनस्य चिकित्सां निवारयितुं च नूतनवर्गस्य औषधानां लक्ष्यं भवति अन्ये चिह्निताः प्रोटीनाः अन्येषु वेदनास्थितिषु, यथा न्यूरोपैथिकवेदनासु, भूमिकां निर्वहन्ति इति ज्ञायते, माइग्रेनशिरोवेदनासु अपि महत्त्वपूर्णाः भवितुम् अर्हन्ति"अस्माभिः नूतनः संकेतमार्गः, परिधीय-तंत्रिकातन्त्रे इन्द्रिय-तंत्रिकाः सक्रियं कुर्वन्तः अनेकाः अणुः च चिह्नितः। चिह्नितेषु अणुषु पूर्वमेव माइग्रेन-रोगेण सह सम्बद्धाः अणुः अपि सन्ति, परन्तु माइग्रेन-प्रेरक-क्रिया कथं कुत्र च अभवत् इति वयं सम्यक् न जानीमः" इति अवदत् मार्टिन् काग रास्मुसेन्, पीएचडी, कोपेनहेगनविश्वविद्यालये पोस्टडॉक्टरेल् फेलो, अध्ययनस्य प्रथमलेखकः च । "एतेषां नवपरिचयितानां लाइगैण्ड्-ग्राहकयुग्मानां भूमिकां परिभाषितुं नूतनानां औषधीयलक्ष्याणां आविष्कारः सक्षमः भवितुम् अर्हति, येन उपलब्धचिकित्सासु प्रतिक्रियां न दत्तवन्तः रोगिणां बृहत् भागः लाभाय भवितुमर्हति।

मस्तिष्कस्य एकस्मिन् पार्श्वे मुक्तस्य प्रोटीनस्य परिवहनं अधिकतया एकस्मिन् पार्श्वे त्रिजन्तुनालिकायां तंत्रिकां यावत् गच्छति इति अपि शोधकर्तारः अवलोकितवन्तः, येन सम्भाव्यतया व्याख्यायते यत् अधिकांशस्य माइग्रेनस्य समये शिरस्य एकस्मिन् पार्श्वे वेदना किमर्थं भवति