नवीदिल्ली, गूगलेन एण्ड्रॉयड् उपयोक्तृभ्यः i इण्डिया इत्यत्र निजी डिजिटल वॉलेट् प्रवर्तते, येन उपयोक्तारः कार्ड्, टिकट्, पास्, कीज, आईडी च सुरक्षितरूपेण संग्रहीतुं शक्नुवन्ति इति बुधवासरे एकः अधिकारी अवदत्।

Google Wallet Play Store तः डाउनलोड् कर्तुं शक्यते तथा च उपयोक्तृभ्यः अन्येषु विषयेषु स्वस्य डेबिट् कार्ड्, क्रेडिट् कार्ड्, निष्ठा कार्ड्, उपहारकार्ड् च संग्रहीतुं शक्नोति।

इदं Google Pay app इत्यस्मात् भिन्नम् अस्ति यत् धनस्य वित्तस्य च प्रबन्धने सहायकं भवति।

"गूगल पे कुत्रापि न गच्छति। अस्माकं प्राथमिक-भुगतान-एप् एव तिष्ठति गूगल-वॉलेट् विशेषतया अ-भुगतान-उपयोग-प्रकरणानाम् अनुरूपम् अस्ति" इति गूगल-संस्थायाः एण्ड्रॉयड्-संस्थायाः जीएम-एण्ड्-इण्डिया-इञ्जिनीयरिङ्ग-लीडः रा पापला अवदत्