सिङ्गापुरः- अमेरिका-चीन-देशयोः तनावपूर्णः सम्बन्धः चर्चायां वर्तते, अद्य सिङ्गापुरे आरभ्यमाणायाः शाङ्ग्री-ला-वार्तायाः केन्द्रे भविष्यामि इति अहं अपेक्षां करोमि इति पोलिटिको-पत्रिकायाः ​​समाचारः। सिङ्गापुरे वार्षिकसमागमः विश्वस्य शीर्षरक्षासुरक्षानीतिप्रकारस्य कृते अधिकाधिकं प्रभावशाली मञ्चः जातः, विशेषतः यतः चीनस्य क्षेत्रे सैन्यकार्याणां विषये चिन्ता, एशिया-प्रशांतक्षेत्रे प्रभावार्थं व्यापकं भूराजनीतिकयुद्धं च अद्यतनकाले वर्धिता अस्ति। राजनैतिककार्यक्रमः वर्धितः अस्ति। अमेरिकीकाङ्ग्रेसेन अल्टीमेटम् जारीकृतं यत् अमेरिकादेशे प्रतिबन्धान् परिहरितुं बाइट्डान्सेन टिक्टो विक्रेतुं आवश्यकम्, येन तस्य सिङ्गापुरस्य मुख्यकार्यकारी शौ ज़ी च्यू इत्यनेन सह उष्णः आदानप्रदानः अभवत् इति पोलिटिको इत्यनेन ज्ञापितं यत् सिङ्गापुरस्य समस्यां वर्धयति। उत्तिष्ठति स्म। अल्टीमेटम् बाइटडान्स इत्यनेन सम्भाव्यमानानां राष्ट्रियसुरक्षाधमकीनां विषये चिन्तानां कारणात् टिकटोक् प्रतिबन्धस्य प्रयासः आसीत् । भूराजनीतिकदृष्ट्या सिङ्गापुरं सूक्ष्मरेखां गच्छति यतः सः अधिकाधिकं आग्रही चीन-अमेरिका-देशयोः मध्ये स्वस्थानं स्थापयति।ते केषुचित् ४० पुष्टिकृतविश्वनेतृषु सन्ति ये मञ्चे भागं गृह्णन्ति। , फिलिपिन्सस्य अध्यक्षः फर्डिनेण्ड् मार्कोस् जूनियरः; इन्डोनेशियादेशस्य निर्वाचितराष्ट्रपतिः प्रबोवो सुबियान्टो; अमेरिकी रक्षासचिवः लॉयड् ऑस्टिन्; चीनस्य रक्षामन्त्री डोङ्ग जुन्; जापानस्य रक्षामन्त्री मिनोरु किहारा; तथा च गत नवम्बरमासे सैन्फ्रांसिस्कोनगरे राष्ट्रपतिः जो बाइडेन् शी जिनपिङ्ग् इत्यनेन सह मिलित्वा सुधारस्य लक्षणानाम् अभावे अपि वाशिङ्गटन-बीजिंगयोः मध्ये स्पर्धा प्रमुखा एव अस्ति इति यूरोपीयसङ्घस्य उच्चप्रतिनिधिः जोसेफ् बोरेल् इत्यस्य मते इति पोलिटिको इति वृत्तान्तः। यथा पोलिटिको-संस्थायाः सूचना अस्ति, चीनस्य "आर्थिक-कूटनीतिक-सुरक्षा-दबावः भारत, दक्षिणकोरिया, जापान, मलेशिया, वियतनाम, इन्डोनेशिया, फिलिपिन्स् इत्यादिषु देशेषु असहजतया अनुभूतः अस्ति" अपि च दक्षिण-अमेरिकापर्यन्तं विस्तारितः अस्ति प्रशान्तसागरम् अपि प्राप्तम् अस्ति । इदानीं अमेरिकी-विदेश-उपसचिवः कर्ट-कैम्पबेल्-इत्यनेन युक्रेन-विरुद्धे युद्धे रूस-देशस्य साहाय्यार्थं चीन-देशस्य प्रयत्नस्य विषये यूरोप-देशं चेतवति स्म । कैम्पबेल् इत्यनेन विगत-१८ तः २४ मासेषु रूस-देशाय बीजिंग-संस्थायाः सहायतां "गभीरं चिन्ताजनकम्" इति वर्णितम् एषः चीनदेशस्य नेतृत्वेन समर्थितः निरन्तरः, व्यापकः प्रयासः अस्ति यस्य डिजाइनं कृतम् अस्ति यत् "पर्दे पृष्ठतः अमेरिकादेशः विशेषतया अधिकांशस्य एशिया-प्रशांतदेशानां कृते प्राधान्यं भागीदारः अस्ति यदा संयुक्तसैन्यव्यायामस्य विषयः आगच्छति" इति कैम्पबेल् अवदत्। अस्मिन् क्षेत्रे राष्ट्रैः सह १,११३ अभ्यासाः अभवन्, यद्यपि चीनदेशस्य कुलम् १३० तः न्यूनम् आसीत् ।