बन्दरगाहस्य प्रबन्धनिदेशिका दिव्या एस अयर् इत्यनेन उक्तं यत् सर्वाणि कार्याणि स्थापितानि सन्ति, जुलैमासस्य १२ दिनाङ्के प्रथमं मातृजहाजं आगमिष्यति इति।

“एषः बन्दरगाहस्य कृते मार्गभङ्गः क्षणः अस्ति यतः अस्य मेगा परियोजनायाः प्रथमचरणस्य महत्त्वपूर्णं माइलस्टोन् अस्ति । अस्मिन् अवसरे केन्द्रीयमन्त्रिणः मुख्यमन्त्री पिनारायी विजयाः च उपस्थिताः भविष्यन्ति” इति अयर् अवदत्।

११ जून दिनाङ्के केरलबन्दरमन्त्री वी.एन. वासवानः राज्यसभायाः कृते सूचितवान् यत् वर्षस्य समाप्तेः पूर्वं बन्दरगाहस्य पूर्णव्यापारिककार्यक्रमस्य आरम्भस्य सम्भावना अस्ति।

प्रथमं अनन्यं ट्रांस-शिपमेण्ट्-बन्दरं भवितुं अतिरिक्तं विझिन्जम् देशस्य प्रथमं अर्धस्वचालितं कंटेनर-टर्मिनल् इति अपि इतिहासं रचयिष्यति ।

विझिन्जाम् अपि वैश्विकं बङ्करिंग्-केन्द्रं भविष्यति, यत्र हाइड्रोजन-अमोनिया-इत्यादीनां स्वच्छानां, हरित-इन्धनानां आपूर्तिः भविष्यति ।

यदा सम्पन्नं भविष्यति तदा एतत् बन्दरगाहं विश्वस्य हरिततमेषु बन्दरगाहेषु अन्यतमं भविष्यति, पर्यावरणसचेतनायाः केरलस्य प्राकृतिकसौन्दर्यस्य उपयुक्तं पूरकम्।

१८ मीटर् प्राकृतिकं मसौदां कृत्वा विझिन्जम्-नगरे शीघ्रमेव विश्वस्य केषाञ्चन बृहत्तमानां कंटेनर-जहाजानां गोदी-स्थापनं दृश्यते ।

यूरोपं, फारसीखाड़ीं, सुदूरपूर्वं च सम्बद्धं अन्तर्राष्ट्रीयनौकायानमार्गात् केवलं १० समुद्रीमाइलदूरे अस्ति इति कारणतः अयं बन्दरगाहः सामरिकरूपेण अपि स्थितः अस्ति