नवीदिल्ली [भारत] दिल्लीमन्त्री आम आदमीपक्षस्य नेता च अतिशी मंगलवासरे नवनियुक्तं केन्द्रीयविद्युत्मन्त्री मनोहरलालखट्टरं राष्ट्रराजधानीया: अनेकभागेषु विद्युत्विच्छेदस्य विषये लिखितवान्।

"राष्ट्रीयजालस्य विफलतायाः कारणेन राष्ट्रियराजधानीयां घण्टाद्वयं यावत् विद्युत्विच्छेदः जातः इति गम्भीरचिन्ताजनकः विषयः... राष्ट्रियविद्युत्जालस्य एतादृशी विशालविफलता अभवत् इति अत्यन्तं चिन्ताजनकम्" इति अतिशी पत्रे अवदत् खट्टरं प्रति ।

सा अपि केन्द्रीयमन्त्रीतः समयं याचितवती यत्, "एतस्याः अपूर्वचिन्तायाः आलोके अहं भवन्तं मिलितुम् इच्छामि येन पुनः एतादृशी स्थितिः न उत्पद्यते। जालसंरचनायां दोषाणां निवारणं अत्यन्तं महत्त्वपूर्णम् अस्ति शीघ्रतमे यथा न केवलं देहली, अपितु अन्येषु राज्येषु अपि एतादृशसंकटः न भवति" इति।

अद्य पूर्वं आपमन्त्री दिल्लीनगरे विद्युत्विच्छेदस्य पृष्ठतः कारणं उल्लेखयन् अवदत् यत् उत्तरप्रदेशस्य मण्डोलानगरस्य पीजीसीआईएलस्य उपकेन्द्रे अग्निप्रकोपस्य कारणेन एतत् अभवत्, यतोहि राष्ट्रियराजधानी मण्डोलातः १२०० मेगावाट् विद्युत् प्राप्नोति उपस्थानकम् ।

"दिल्लीनगरस्य अनेकेषु भागेषु अपराह्णे २:११ वादनात् आरभ्य विद्युत्-विच्छेदः भवति । एतत् यूपी-देशस्य मण्डोला-नगरस्य पावर-ग्रिड्-कार्पोरेशन आफ् इण्डिया-लिमिटेड् (PGCIL) इत्यस्य उपकेन्द्रे अग्निप्रकोपस्य कारणेन अभवत् । दिल्ली-नगरे मण्डोला-नगरात् १२०० मेगावाट् विद्युत्-विच्छेदः प्राप्यते उप-स्थानकं, अतः दिल्ली-नगरस्य बहवः भागाः प्रभाविताः अभवन् विद्युत्-पुनर्स्थापन-प्रक्रिया आरब्धा अस्ति, अधुना क्रमेण विद्युत्-प्रवाहः भिन्न-भिन्न-क्षेत्रेषु पुनः आगच्छति" इति अतिशी 'X'-इत्यत्र एकस्मिन् पोस्ट्-मध्ये अवदत्

"किन्तु राष्ट्रियविद्युत्जालस्य एषा प्रमुखा विफलता अत्यन्तं चिन्ताजनकम् अस्ति। अहं केन्द्रीयविद्युत्मन्त्री, पीजीसीआईएल-सङ्घस्य अध्यक्षेन च सह समयं याचयामि, यत् एतादृशी स्थितिः पुनरावृत्तिः न भवति इति सुनिश्चितं करोमि" इति सा अजोडत्।

इदानीं तप्ततापस्य, वर्धमानस्य तापमानस्य च मध्ये राष्ट्रियराजधानी अपि जलसंकटेन भ्रमति ।

दिल्लीनगरस्य निवासिनः अद्यापि तीव्रजलसंकटस्य सामनां कुर्वन्ति यतः राष्ट्रियराजधानीया: अनेकेषु क्षेत्रेषु जलटैंकरस्य परितः जनानां दीर्घपङ्क्तयः दृश्यन्ते।

दिल्लीसर्वकारः जलसंकटस्य दोषं हरियाणासर्वकारेण जलस्य भागं "अवरुद्धं" इति कृतवान् । अद्य पूर्वं मीडियां सम्बोधयन् अतिशी अवदत् यत् आप-सर्वकारः पुनः सर्वोच्चन्यायालयस्य समीपं गत्वा अस्य विषयस्य अवलोकनं करिष्यति।

गतसप्ताहे पूर्वं शीर्षन्यायालयेन हिमाचलप्रदेशराज्यं स्वेन सह उपलभ्यमानस्य १३७ क्यूसेक् अतिरिक्तजलस्य मुक्तिं कर्तुं अनुमतिः दत्ता तथा च हरियाणासर्वकाराय निर्देशः दत्तः यत् पेयजलसंकटस्य निवारणाय हथनीकुण्ड-बैरेजतः वजीराबादं प्रति अतिरिक्तजलस्य प्रवाहः अबाधतया दिल्लीं प्रति सुविधां करोतु राष्ट्रराजधानीयां ।

राष्ट्रराजधानीयां जलस्य अभावस्य मध्यं दिल्लीसर्वकारः तत्कालं अतिरिक्तं जलं प्राप्तुं सर्वोच्चन्यायालयस्य समीपं गतः। हिमाचलसर्वकारेण देहल्याः अतिरिक्तजलं दातुं सहमतिः कृता आसीत् ।