एस्टोनियादेशस्य वैज्ञानिकाः ४०० तः अधिकानां बालकानां मातापितरौ तेषां पटलप्रयोगस्य, तेषां बालकानां पटलप्रयोगस्य, तेषां बालकानां भाषाकौशलस्य च विषये सर्वेक्षणं कृतवन्तः ।

Frontiers in Developmental Psychology इति ग्रन्थे प्रकाशितेन निष्कर्षेण ज्ञातं यत् ये मातापितरः पटलस्य बहु उपयोगं कुर्वन्ति तेषां बालकाः अपि स्क्रीनस्य बहु उपयोगं कुर्वन्ति तथा च बालकानां अधिकः स्क्रीनसमयः दुर्बलतरभाषाकौशलेन सह सम्बद्धः अस्ति इति।

“संशोधनेन ज्ञायते यत् जीवनस्य प्रथमवर्षेषु सर्वाधिकं प्रभावशाली कारकं दैनन्दिनं द्विगुणात्मकं मातापितृबालयोः साक्षात्कारः भवति” इति एस्टोनियादेशस्य टार्टुविश्वविद्यालयस्य प्रमुखलेखिका डॉ. तिआ तुलविस्टे अवदत्

सार्धद्विचतुर्वर्षयोः मध्ये ४२१ बालकानां सर्वेक्षणे, दलेन मातापितरौ आह यत् ते अनुमानं कुर्वन्तु यत् प्रत्येकं परिवारस्य सदस्यः प्रतिदिनं भिन्न-भिन्न-स्क्रीन्-यन्त्राणां उपयोगेन कियत्कालं व्यतीतवान् इति मातापितरौ अपि स्वसन्ततिनां भाषाक्षमतायाः मूल्याङ्कनं कृत्वा प्रश्नावलीं भर्तुम् आह ।

शोधकर्तारः बालकान् प्रौढान् च त्रयः स्क्रीन-उपयोगसमूहेषु क्रमेण , न्यूनाः, मध्यमाः च ।

तेषां ज्ञातं यत् ये मातापितरः पटलस्य बहु उपयोगं कुर्वन्ति तेषां बालकाः अपि पटलस्य बहु उपयोगं कुर्वन्ति।

एतेषां बालकानां भाषाविकासस्य विश्लेषणं कृत्वा दलेन ज्ञातं यत् ये बालकाः पर्दानां न्यूनतया उपयोगं कुर्वन्ति ते व्याकरणस्य शब्दावलीयाः च कृते अधिकं अंकं प्राप्नुवन्ति। बालभाषाकौशलस्य उपरि पटलप्रयोगस्य कस्यापि प्रकारस्य सकारात्मकः प्रभावः न अभवत् ।

तुल्विस्टे इत्यनेन उल्लेखितम् यत् ईपुस्तकानां पठनं शैक्षिकक्रीडाः च विशेषतः वृद्धबालानां कृते भाषाशिक्षणस्य अवसरान् प्रदातुं शक्नुवन्ति।

परन्तु, मातापितरौ बालकाः वा क्रीडां कुर्वन्ति इति न कृत्वा, वीडियोक्रीडायाः कृते पटलानां उपयोगेन बालानाम् भाषाकौशलस्य उपरि उल्लेखनीयः नकारात्मकः प्रभावः अभवत् इति शोधकर्तारः अवदत्।