अञ्जली बुधवासरे परिवारस्य सदस्यानां सम्मुखे जिल्ट्ड् प्रेम्णा स्वनिवासस्थाने छूरेण मारितवती। पूर्वं परिवारेण th धमकीविषये पुलिसं सूचितं कृत्वा अपि पुलिसैः किमपि कार्यं न कृतम् आसीत् । महाविद्यालयपरिसरस्य एमसीए छात्रायाः नेहा हिरेमतस्य घोरहत्यायाः अनन्तरं शीघ्रमेव हुब्बल्लीनगरे घटिता एषा घटना जन आक्रोशं जनयति।

शेट्टरः अवदत् यत् अञ्जलिप्रकरणे वधकः कठोरदण्डं प्राप्नुयात्। एच् हुब्बल्लीनगरे पुलिसस्य आलोचनां कृतवान् यत् ते अधिकारिणां सर्वकारस्य च मध्ये समन्वयस्य अभावस्य उल्लेखं कृत्वा कार्यवाही न कृतवन्तः।

“अञ्जलिस्य हत्याप्रकरणे राजनीतिः न क्रीडितव्या” इति सः अजोडत् इदानीं हुब्बल्लीनगरे भाजपापक्षस्य कार्यकर्तारः महिलानां सुरक्षां सुनिश्चित्य राज्यसर्वकारस्य असफलतायाः निन्दां कुर्वन्तः विरोधयात्राम् अकरोत्।

अभियुक्तं विश्वं गिरीश इति नाम्ना अपि प्रसिद्धं पुलिसैः अद्यापि गृहीतुं न शक्यते। तस्य ग्रहणार्थं Tw पुलिसदलानि निर्मिताः सन्ति। पुलिसविभागेन पुलिसनिरीक्षकं, एकां महिलाहवालदारं च प्रमादस्य कारणेन निलम्बितम् अस्ति। तथापि महिलासुरक्षासम्बद्धेषु विषयेषु शीघ्रं कार्यं कर्तुं पुलिसकार्यकर्तारं संवेदनशीलं न कृत्वा हुब्बल्ली-धारवाडपुलिसआयोगस्य रेणुकासुकुमारं शन्ट् आउट् कर्तुं माङ्गं क्रियते।

एकस्मिन् आश्चर्यजनकघटने जिल्ट्ड् प्रेमिका विश्वा अञ्जलिस्य गृहे प्रविष्टा, पुनः पुनः छूरेण हतवती। बुधवासरे प्रातःकाले हुब्बल्लीनगरे एषा घटना अभवत्। अभियुक्तः पूर्वं अञ्जलिं धमकीम् अयच्छत् यत् सा नेहा हिरेमथस्य समानं भाग्यं प्राप्स्यति, यस्याः भाग्यम् अद्यैव हुब्बल्लीनगरे महाविद्यालयपरिसरस्य क्रूररूपेण छूरेण मारितम् आसीत्।

कांग्रेस नगरपालिका निरंजन हिरेमथ

. नगरे विलम्बितहत्यायाः घटनायाः विषये परमेश्वरः।

हुब्बल्लीनगरे अञ्जलिपरिवारस्य सदस्यानां दर्शनानन्तरं पत्रकारैः सह वदन् h अवदत् यत् "अहं राज्यसर्वकाराय गृहविभागाय च था गृहमन्त्री जी परमेश्वरः असफलः इति संप्रेषयितुम् इच्छामि। यदि भवान् (परमेश्वरः) समर्थः नास्ति तर्हि भवान् राजीनामा दातुं श्रेयस्करः तथा गृहं गच्छतु।