"एकस्य # नकली व्हाट्सएप्प सन्देशस्य दावा अस्ति यत् अग्निपथ योजनायाः समीक्षायाः अनन्तरं पुनः 'सैनिक समान योजना' इति नाम्ना आरब्धा अस्ति यत्र कर्तव्यकालः ७ वर्षाणि यावत् विस्तारितः, ६० प्रतिशतं स्थायी कर्मचारी & आयं वर्धितम्... GOI has taken एतादृशः निर्णयः नास्ति" इति प्रेससूचनाब्यूरो स्वस्य X-हन्डल-विषये स्पष्टीकरोति ।

गोलानि कुर्वन् नकलीसन्देशे वर्तनीदोषाणां संख्या आसीत्, येन सः प्रश्नास्पदः इव भासते स्म ।

आरम्भादेव अग्निपथयोजनायाः आलोचनां कुर्वन् विपक्षः लोकसभानिर्वाचनप्रचारकाले तस्याः विश्वसनीयतायाः विषये आक्रामकरूपेण प्रश्नं कृतवान् यतः काङ्ग्रेसपक्षः केन्द्रे सत्तां प्राप्तुं मतदानं कृत्वा योजनां समाप्तं कर्तुं 'प्रतिज्ञां' दत्तवती।

अग्निपथयोजना "कर्तव्यशैल्याः भ्रमणशैली" योजना अस्ति, या केवलं चतुर्वर्षीयकालपर्यन्तं सशस्त्रसेनानां त्रयसेवासु आयुक्ताधिकारिणां श्रेणीतः न्यूनानां सैनिकानाम् नियुक्त्यर्थं २०२२ तमस्य वर्षस्य सितम्बरमासे कार्यान्विता

अस्याः व्यवस्थायाः अन्तर्गतं नियुक्ताः कार्मिकाः अग्निवीरः इति उच्यन्ते स्म ।