नवीदिल्ली, ज़ायडस् लाइफसाइन्सेस् इत्यनेन गुरुवासरे उक्तं यत् उच्चरक्तचापस्य चिकित्सायां प्रयुक्तानां जेनेरिक-एजिलसार्टन-मेडोक्सोमिल्-गोलानां विपणनार्थं अमेरिकी-स्वास्थ्य-नियामकात् अस्थायी-अनुमोदनं प्राप्तम् अस्ति।

अमेरिकी खाद्य-औषध-प्रशासनेन (USFDA) अस्थायी अनुमोदनं ४० मिलिग्राम-८० मिग्रा-शक्तियुक्तानां एजिलसार्टन-मेडोक्सोमिल्-गोलानां कृते अस्ति इति ज़ायडस् लाइफसाइन्सेस्-संस्थायाः नियामक-दाखिले उक्तम्।

अहमदाबाद सेज - II इत्यस्मिन् समूहस्य सूत्रीकरणनिर्माणसुविधायां एतस्य औषधस्य निर्माणं भविष्यति इति अत्र उक्तम्।

रक्तचापं न्यूनीकर्तुं घातक-अघातक-हृदय-संवहनी-घटनानां, मुख्यतया आघातस्य, हृदयस्नायु-रोधस्य च जोखिमं न्यूनीकर्तुं उच्चरक्तचापस्य चिकित्सायाः कृते अजिलसार्टन-इत्येतत् सूचितम् इति अत्र उक्तम्

औषधं एकान्ते वा अन्यैः उच्चरक्तचापनिवारकैः सह वा उपयोक्तुं शक्यते इति कम्पनी अवदत्।

अमेरिकादेशे अस्य वार्षिकविक्रयः ८९ मिलियन अमेरिकीडॉलर् इत्येव आसीत् इति कम्पनी IQVIA March 2024 इत्यस्य आँकडानां उद्धृत्य अवदत् ।