समेकितसमायोजित-ईबीआईटीडीए गतवर्षस्य समानत्रिमासिकस्य तुलने ३६९ कोटिरूप्यकाणां सुधारः अभवत् ।

समायोजितराजस्वं ३,८७३ कोटिरूप्यकाणि अभवत्, यत् त्रैमासिकस्य कृते ६१ प्रतिशतं (वर्ष-वर्षं) वृद्धिः अभवत्, खाद्य-सकल-आदेश-वितरणस्य (जीओवी) २८ प्रतिशतं (वर्ष-वर्षं) वृद्धिः अभवत् इति कम्पनी विज्ञप्तौ उक्तवती उन्नतं।

संस्थापकः मुख्यकार्यकारी च दीपिण्डर् गोयलः अवदत् यत्, “अस्माकं चतुर्णां व्यवसायानां – खाद्यवितरणं, ब्लिङ्किट्, गोइंग्-आउट्, हाइपरप्यूर् इत्यादीनां वर्तमानस्थितिः वयं कल्पयितुं न शक्नुमः स्म अहं मन्ये विगतकेषु वर्षेषु दलेन उत्तमं प्रदर्शनं कृतम् अस्ति। " ज़ोमाटो " ।

कम्पनी Q4FY24 इत्यस्मिन् 75 नवीनभण्डारं योजितवती, येन कुलभण्डारगणना 526 अभवत् ।

२०२५ वित्तवर्षस्य अन्ते यावत् १,००० ब्लिन्किट् भण्डारं प्राप्तुं ज़ोमाटो इत्यस्य लक्ष्यम् अस्ति ।

“विद्यमानं भण्डारजालं उपयोगप्रकरणं च वर्धयितुं अतिरिक्तं वयं ग्राहकानाम् दैनन्दिनजीवने ब्लिन्किट् मञ्चं अधिकं उपयोगी कर्तुं अधिकानि उपयोगप्रकरणाः योजयिष्यामः” इति ब्लिन्किट्-संस्थायाः संस्थापकः मुख्यकार्यकारी च अल्बिण्डर् ढिन्दसा अवदत्

गोल्डमैन् सैच्स् इत्यस्य नवीनतमप्रतिवेदनानुसारं तत्क्षणिकवितरणसेवा ब्लिन्किट् ज़ोमाटो इत्यस्य मूलभोजनवितरणव्यापारात् अधिकं मूल्यवान् अभवत्।

Zomato इत्यस्य अतिशुद्धस्य B2B व्यवसायस्य कृते राजस्वस्य वृद्धिः 99 प्रतिशतं (YoY) अभवत् ।