पीएनएन

नवीदिल्ली [भारत], जून ६ : विङ्ग्स् टु बालीवुड् विक्रयकम्पनी अस्मिन् वर्षे कान्स् मार्केट् इत्यत्र १५ अधिकानि चलच्चित्राणि प्रदर्शितवती। अधिकांशं चलच्चित्रं कान्स् मार्केट् इत्यत्र वर्ल्ड प्रीमियर आसीत् ।

भारतात् कान्स्-नगरे विक्रय-एजेण्ट्-रूपेण बृजेश-गुर्नानी-विक्रान्त-मोरे-संस्थापकौ च अवदन् यत् ते विगत-४ वर्षेभ्यः कान्स्-बाजार-प्रदर्शनानि कुर्वन्ति, वैश्विक-चलच्चित्र-बाजारे कान्स्-नगरे भारतीय-प्रतिभायाः प्रदर्शनार्थं च कुर्वन्तः भविष्यन्ति |.

अस्मिन् वर्षे अस्माभिः प्रदर्शितानि चलच्चित्राणि खतीब मोहम्मदस्य AM I A HERO, हेमन्तचौहानस्य BREAK THE SILENCE, पार्था एकरकरस्य ANTARNAAD, NAVRAS KATHA COLLAGE By Praveen Hingonia, SATYASHODHAK By Nilesh Jalamkar, MUJHE SCHOOL NAHI JAANA By Nipon Dholua, HAPPAN SAANGWALA by Sunil व्यास, सूर्यप्रकाश की खोज में अरहान जमाल, कबीर हुमायूँ, अंशुमान चतुर्वेदी, पार्थ सारथी महन्ता, मोहन दास द्वारा। कीर्ति रावल द्वारा छहदी, विनीत शामा द्वारा गजरा, नदीम अंसारी द्वारा MAINEQUEEN, ऋषि मनोहर द्वारा VANSH, मानसी दधिच द्वारा SHE JUSTIFIED, पूर्वी कमलनयन त्रिवेदी द्वारा जाथरे शयनम।

विक्रान्त मोरे भारतस्य विभिन्नभागेभ्यः आगतानां सर्वेषां चलच्चित्रनिर्मातृणां कृते अभिनन्दनं कृतवान् ये कान्स् मार्केट् इत्यत्र स्वक्षेत्रीयसंस्कृतेः कौशलं च प्रदर्शयन्ति।

बृजेशगुर्नानी उक्तवान् यत् अस्मिन् वर्षे अस्माकं विविधाः भारतीयाः चलच्चित्राः भिन्नाः भाषाः, विधाः च सन्ति।

विक्रान्त मोरे उक्तवान् यत् वयं अङ्गुलीः पारं कुर्मः यत् आगामिवर्षे अपि अस्मिन् वर्षे इव अद्भुतानि चलच्चित्राणि प्रदर्शयिष्यामः। सामाजिकचलच्चित्रनिर्मातृणां समर्थनं कर्तुं वयं बहु उत्सुकाः स्मः येन ते कान्स्-नगरे अन्तर्राष्ट्रीयक्रेतृभिः वितरकैः च सह सम्बद्धाः भवितुम् अर्हन्ति ।

सर्वे चलच्चित्रनिर्मातारः स्वकार्यं भिन्नराज्यपुरस्कारेषु प्रस्तूयताम् यतः भारतसर्वकारः अपि चलच्चित्रनिर्मातृणां सर्वथा समर्थनं कुर्वन् अस्ति। निर्मातारः विचित्रविचारानाम् समर्थनार्थं अग्रे आगच्छेयुः येन उदयमानाः चलच्चित्रनिर्मातारः चलच्चित्रमहोत्सवद्वारा स्वसृष्टिः व्यापकदर्शकानां समक्षं प्रदर्शयितुं शक्नुवन्ति।

कान्स् चलच्चित्रमहोत्सवः सिनेमाप्रेमिणां फैशनप्रेमिणां च मक्का अस्ति अतः वयम् अत्र अधिकाधिकं कार्यं प्रदर्शयितुम् इच्छामः।

बृजेशगुर्नानी इत्यनेन अपि उक्तं यत् भारतीयचलच्चित्रनिर्मातारः अस्मिन् वर्षे कान्स् पुरस्कारेषु स्वस्य अद्भुतं चलच्चित्रनिर्माणकौशलं प्रदर्शयितुं आरब्धवन्तः एव। भारतं विश्वस्य बृहत्तमः चलच्चित्रनिर्मातृदेशः अस्ति, परन्तु महोत्सवपरिधिषु अन्तर्राष्ट्रीयमान्यतां प्राप्य प्रमुखपुरस्कारान् च गृहीत्वा चलच्चित्रनिर्माणस्य विषये अद्यापि हॉलीवुड्-तः पृष्ठतः अस्ति परन्तु अधुना परिवर्तनं भवति भारतं च OSCAR अथवा CANNES इति पुरस्कारं प्राप्तुं अग्रे आगच्छति।

एतादृशाः चलच्चित्रमहोत्सवः चलच्चित्रक्षेत्रस्य अन्तः संजालस्य, सहकार्यस्य च केन्द्ररूपेण कार्यं कुर्वन्ति । चलचित्रनिर्मातारः, चलच्चित्रवितरकाः, समीक्षकाः च । आगामिवर्षे २०२५ तमे वर्षे बहु अधिकं रचनात्मककलाकार्यं कृत्वा उत्तमं सेवां कर्तुं द्वयोः आशास्ति।

अधिकसूचनार्थं कृपया पश्यन्तु:

https://edition.pagesuite.com/html5/पाठक/उत्पादन/डिफ़ॉल्ट.aspx?pubname=&edid=06e0c882-73af-4f6b -9dfe-edbaeb01dd5d इति।

https://www.lefilmfrancais.com/दस्तावेज/cannesmarketnews/CMNN02/mobile/index.html#p=25