यदि गतवित्तवर्षस्य पाइपलाइनस्य प्रतिज्ञातऋणानां परिमाणं विचार्यते तर्हि राशिः ८४७ मिलियन अमेरिकीडॉलर् भविष्यति इति अर्थसम्बन्धविभागस्य (ERD) अधिकारिणां उद्धृत्य सोमवासरे बिजनेस स्टैण्डर्डेन उक्तं यत् सिन्हुआ समाचारसंस्थायाः सूचना।



ते अवदन् यत् यदि चालू वित्तवर्षस्य अवितरितराशिः गण्यते तर्हि एषा राशिः अधिका भविष्यति।



नूतनं विशेषता, यत् द्रुतप्रतिसादविकल्प(RRO) इति उच्यते, th विश्वबैङ्कस्य सद्यः एव अनुमोदितस्य संकटसज्जताप्रतिक्रियासाधनसाधनस्य भागः अस्ति।



टूलकिट् इत्यस्य उद्देश्यं देशेभ्यः शीघ्रमेव विद्यमानं शेषं i विश्वबैङ्कस्य विभागे आपत्कालीनप्रतिक्रियायै पुनः प्रयोजनं कर्तुं सहायतां कर्तुं वर्तते यदा प्राकृतिक आपदाः, स्वास्थ्यस्य आघाताः, अथवा द्वन्द्वघटना इत्यादीनि संकटाः भवन्ति।



अप्रैलमासे बाङ्गलादेशस्य वित्तमन्त्री अबुल हसन महमूद अली इत्यस्मै लिखिते पत्रे विश्वबैङ्केन बाङ्गलादेशाय एतस्य विशेषतायाः विषये सूचितं तथा च देशं "नवीनं द्रुतप्रतिक्रियाविकल्पं स्थापयतु" इति आमन्त्रितम्।



विश्वबैङ्कस्य नूतना उपक्रमः देशस्य विदेशीयविनिमयभण्डारस्य कृते अन्यत् राहतरूपेण अभवत् यतः गतसप्ताहे IMF-दलेन 1.15 अरब-डॉलर्-रूप्यकाणि विमोचयितुं सहमतिः कृता, यत् पूर्वं निर्धारितराशितः प्रायः दुगुणं भवति, तृतीय-खण्डे o तस्य 4.7 अरब-डॉलर-ऋणपैकेज्-मध्ये।



अस्य नूतनस्य उपक्रमस्य आरम्भः, अतिरिक्तं लचीलतां प्रदातुं, विद्यमानतन्त्राणां पूरकं भविष्यति, संकटकाले शीघ्रप्रतिक्रियाः प्रदातुं सर्वकारान् सशक्तं करिष्यति इति तया उक्तम्।



परन्तु कोषं प्राप्तुं पूर्वं विश्वबैङ्केन सह सम्झौते हस्ताक्षरं कृत्वा केचन प्रारम्भिकाः पदानि ग्रहीतव्यानि सन्ति ।