नवीदिल्ली, दिल्लीमेट्रोरेलनिगमेन घोषितं यत् आगामिनि यूपीएससीपरीक्षां दृष्ट्वा रविवासरे प्रातः ६ वादनात् तृतीयचरणखण्डेषु रेलसेवाः उपलभ्यन्ते।

तृतीयचरणस्य खण्डेषु मेट्रोरेलसेवाः, ये सामान्यतया रविवासरे प्रातः ८ वादने आरभ्यन्ते, ताः १६ जून दिनाङ्के प्रातः ६ वादने आरभ्यन्ते इति डीएमआरसी-संस्थायाः मुख्यकार्यकारीनिदेशकः (निगमसञ्चारः) अनुजदयालः शुक्रवासरे अवदत्।

संघ लोकसेवा आयोग यूपीएससी द्वारा आयोजितायां सिविलसेवा (प्रीलिम्) परीक्षायां उपस्थितानां अभ्यर्थीनां सुविधायै एषा व्यवस्था क्रियते इति सः अजोडत्।

तृतीयचरणस्य खण्डेषु दिलशाद उद्यान-शहीदस्थल, नोएडा सिटी सेण्टर-नोएडा इलेक्ट्रॉनिक सिटी, मुंडका-ब्रिगेडियर होशियारसिंह, बदरपुर सीमा-राजा नाहरसिंह (बल्लभगढ़), मजलिसपार्क-शिवविहार, जनकपुरी पश्चिम-वनस्पति-उद्यानयोः मध्ये प्रचलन्ति रेलयानानि सन्ति , तथा धनसा बसस्थान-द्वारका।

अन्येषु खण्डेषु मेट्रोसेवाः प्रातः ६ वादनात् आरभ्य सामान्यकार्यक्रमानुसारं प्रचलन्ति इति दयालः अवदत्।

गुरुवासरे राष्ट्रियराजधानीक्षेत्रीयपरिवहननिगमेन उक्तं यत् आगामिनि यूपीएससीपरीक्षां दृष्ट्वा रविवासरे प्रातः ६ वादनतः रात्रौ १० वादनपर्यन्तं नमोभारतरेलसेवा उपलब्धा भविष्यति।

क्षेत्रीयद्रुतपारगमनप्रणाली (आरआरटीएस) गलियारे परितः स्थितेषु केन्द्रेषु परीक्षायां उपस्थितानां अभ्यर्थीनां सुविधायै एनसीआरटीसी प्रातः ८ वादनस्य स्थाने प्रातः ६ वादनात् सेवाः आरभ्यत इति निर्णयः कृतः।

सम्प्रति साहिबाबादतः गाजियाबादस्य मोदीनगर उत्तरपर्यन्तं आरआरटीएस-गलियारे नमोभारत-रेलयानानि प्रचलन्ति । नमोभारतस्य संचालनखण्डस्य परितः विविधाः शैक्षणिकसंस्थाः सन्ति, यत्र बहुधा भिन्नाः प्रतियोगितापरीक्षाः भवन्ति ।