पीएनएन

हैदराबाद (तेलाङ्गाना) [भारत], १७ जून : भर्ती-नवाचारस्य अग्रणीः उपाधि-टैलेण्ट् सॉल्यूशन्-संस्था अद्यतन-गतिशील-नौकरी-बाजारे कम्पनयः, कार्य-अन्वेषकाः च कथं सम्बद्धाः इति क्रान्तिं कर्तुं उद्दिश्य स्वस्य परिवर्तनकारी-नौकरी-पोर्टलस्य प्रारम्भस्य गर्वेण घोषणां करोति |. नौकरी-बाजारे व्यवधानस्य प्रतिभा-अधिग्रहणस्य च चुनौतीनां मध्ये उपाधि-महोदयस्य अभिनव-पद्धतिः कृत्रिम-मानव-बुद्धि-शक्तेः सदुपयोगं कृत्वा समीचीन-प्रतिभां समीचीन-अवकाशैः सह शीघ्रं प्रभावीरूपेण च संयोजयति |. मञ्चः सर्वेषां हितधारकाणां कृते सुचारुतरं अनुभवं सुनिश्चित्य भरणस्य जटिलतां सम्बोधयति।

२०२४ तमस्य वर्षस्य जूनमासस्य १५ दिनाङ्के ले मेरिडियन हैदराबाद इत्यत्र उपाधि.ए.आइ. अस्मिन् कार्यक्रमे विविधस्तरस्य मानवसंसाधनव्यावसायिकाः, वरिष्ठप्रबन्धनकर्मचारिणः, आधुनिकप्रतिभासमाधानं प्रति गहनरुचिं विद्यमानाः व्यक्तिः च समाविष्टाः विशिष्टाः प्रेक्षकाः एकत्रिताः आसन्

संस्थापकः मुख्यकार्यकारी च विश्वनाथश्रीरङ्गमः अवदत् यत्, "अस्माकं नूतनस्य जॉबपोर्टलस्य प्रारम्भेण उपाधिः मानवीयचातुर्येन प्रौद्योगिक्याः च माध्यमेन भर्तीं परिवर्तयितुं स्वस्य प्रतिबद्धतां पुनः पुष्टयति। "वयं एकं भविष्यं कल्पयामः यत्र नियोक्तारः स्वस्य आदर्शान् अभ्यर्थिनः शीघ्रं प्राप्नुवन्ति, तथा च कार्यान्वितारः स्वकौशलेन आकांक्षैः च सह सङ्गतं करियरमार्गं पूर्णं कर्तुं प्रवृत्ताः भवन्ति।"

सहसंस्थापकः कल्पना पेनुमत्सा अवदत् यत् उपाधिस्थले वयं अभ्यर्थीनां अनुभवं अग्रस्थाने स्थापयित्वा भर्तीपरिदृश्ये क्रान्तिं कर्तुं प्रतिबद्धाः स्मः। "अस्माकं नूतनं कार्यपोर्टल् न केवलं नियुक्तिप्रक्रियाः सरलीकरोति अपितु कार्यान्वितानां नियोक्तृणां च कृते निर्बाधयात्राप्रदानाय अस्माकं समर्पणस्य उदाहरणमपि ददाति।"

मुख्यभाषणं CREDAI, CMD - CSR Estates Ltd, Chairman-CII-Indian Green Building Council, CII Telangana इत्यस्य पूर्वाध्यक्षः CREDAI इत्यस्य पूर्वराष्ट्रपतिः सम्माननीयः Shekar Reddy garu इत्यनेन दत्तः। रेड्डी इत्यनेन निर्माण-निर्माण-उद्योगान् अग्रे सारयितुं कौशल-विकासस्य महत्त्वपूर्ण-भूमिकायाः ​​उपरि बलं दत्तम् । विशेषतः सः वर्तमान-आर्थिक-परिदृश्ये समृद्ध्यर्थं तृतीय-चतुर्-स्तरीय-युवानां, बेरोजगार-व्यक्तिनां च आवश्यक-कौशलेन सुसज्जीकरणस्य आवश्यकतां प्रकाशितवान् |. रेड्डी इत्यस्य अन्वेषणात्मकस्य सम्बोधनस्य अनन्तरं डायवर्सेफी क्लबस्य संस्थापकसदस्या लेखा सिष्ठा स्वस्य मुख्यभाषणं दातुं मञ्चं गृहीतवती। सा उपाधिदलस्य समर्पणस्य अनुरागस्य च प्रशंसाम् अकरोत्, तथैव आधुनिकप्रतिभाप्रबन्धनसमाधानपारिस्थितिकीतन्त्रस्य मार्गदर्शनार्थं प्रमुखसफलतासिद्धान्तेषु बहुमूल्यं अन्वेषणं प्रदत्तवती। एनटीटी डाटा बिजनेस सॉल्यूशंस इत्यस्य प्रबन्धनिदेशकः संजीवदेशपाण्डे अपि विशिष्टातिथिरूपेण आयोजनस्य शोभां कृतवान्। सेशु मरमरेड्डी - Mygo consulting Inc इत्यस्य संस्थापकः मुख्यकार्यकारी च, उपाधिनगरे निवेशकः अपि अस्ति, सः समारोहे वर्चुअल् रूपेण सम्मिलितः अभवत्, दलस्य अभिनन्दनं च कृतवान्। कार्यक्रमः उत्तेजकपैनलचर्चायां निरन्तरं अभवत्, यस्य संचालनं एनटीटी डाटा बिजनेस सॉल्यूशंसस्य मुख्याधिकारी तिरुमला कोडुरी कृतवती, प्यानलस्य उद्योगस्य नेतारः आसन् : राघव नूकाला, सेपालस्य ग्राहकसफलतायाः वीपी ज़ोरियम टेक्नोलॉजीज इत्यस्य मुख्यकार्यकारी रामकृष्णः; तथा भारते मास्टरकार्ड् इत्यत्र सॉफ्टवेयर इन्जिनियरिङ्गस्य वी.पी. तेषां अन्वेषणात्मकदृष्टिकोणाः विकसितरोजगारपरिदृश्यस्य विषये बहुमूल्यं सूचनां प्रदत्तवन्तः तथा च एआइ इत्यस्य भविष्यस्य स्वरूपनिर्माणे भूमिकायाः ​​विषये।

उपाधिविषये : उपाधि टैलेण्ट् सॉल्यूशंस प्राइवेट लिमिटेड एआई-सञ्चालित-भर्ती-समाधानस्य प्रमुखः प्रदाता अस्ति, यः भर्ती-प्रक्रियायाः अनुकूलनार्थं प्रतिबद्धः अस्ति तथा च अभ्यर्थिनः नियोक्तृणां च सन्तुष्टिं वर्धयितुं प्रतिबद्धः अस्ति। नवीनतायां दक्षतायां च केन्द्रीकृत्य उपाधिः प्रतिभायां वा अधिग्रहणे वा उद्योगमानकानां पुनः परिभाषां निरन्तरं करोति ।

"नियुक्ति सरलीकृतम्। अनुभवः उदाहरणं दत्तम्।"

उपाधिविषये तस्य कार्यपोर्टलस्य च विषये अधिकाधिकजानकारीं प्राप्तुं कृपया www.upadhi.ai. इति सञ्चिकां पश्यन्तु ।