आगरा, रविवासरे प्रातःकाले अत्र तडागे स्नानकाले चत्वारः बालकाः डुबन्ति स्म, यतः तान् उद्धारयितुं प्रयतमानानां पञ्चानां कृते पुलिसैः स्थानीयैः च उद्धारः कर्तव्यः इति अधिकारिणः अवदन्।

आगरामण्डले खण्डौलीपुलिसस्य सीमान्तरस्य यमुना द्रुतमार्गस्य समीपे एषा घटना अभवत्। चत्वारः अपि बालकाः १०-१२ वर्षाणि यावत् आयुः इति ते अवदन् ।

मृताः बालकाः हिना, खुशी, चन्दनी, रिया च इति ज्ञाताः।

पुलिसेन उक्तं यत् ये पञ्च जनाः तान् उद्धारयितुं असफलप्रयासं कृतवन्तः तेषु अन्ये चत्वारः बालकाः एकः महिला च सन्ति। ते अपि पुलिसैः स्थानीयैः च उद्धारितस्य पूर्वं डुबन्तः आसन्। सम्प्रति तेषां चिकित्सायाम् एकस्मिन् चिकित्सालये भवति इति पुलिसैः उक्तम्।

एतमदपुरस्य सहायकपुलिसआयुक्ता सुकन्या शर्मा अवदत् यत्, "इदं घटना अस्माकं कृते प्रातः १०:३० वादनस्य समीपे एव ज्ञाता आसीत्।

"परिवाराः (मृतानां बालकानां) औरैया-कानपुर-नगरयोः सन्ति किन्तु किञ्चित्कालं यावत् अत्र निवसन्ति" इति एसीपी अवदत्, ते समीपस्थेषु ग्रामेषु लघुवस्तूनि विक्रीय जीवनयापनं कुर्वन्ति इति च अवदत्।

तडागे ये नव जनाः आसन्, तेषु पञ्च जनाः उद्धारयित्वा चिकित्सालयं प्रेषिताः, मृतानां बालकानां शवः पोस्टमार्टमार्थं प्रेषिताः इति पुलिसैः उक्तम्।