नवीदिल्ली, आईटी स्टार्टअप यूनिफाईएप्स् इत्यनेन एलिवेशन कैपिटल इत्यस्य नेतृत्वे वित्तपोषणस्य दौरे ११ मिलियन डॉलरं, प्रायः ९१ कोटिरूप्यकाणि संग्रहितानि इति कम्पनी बुधवासरे अवदत्।

कम्पनी कोषस्य उपयोगं एकीकृतं एकीकरणमञ्चं निर्मातुं करिष्यति यत् उद्यमानाम् 10 गुणाधिकं शीघ्रं कस्टम् अनुप्रयोगं निर्मातुं, कार्यप्रवाहस्वचालनं निर्मातुं, वास्तविकसमये अनुप्रयोगानाम् मध्ये आँकडानां समन्वयनं कर्तुं च अनुमतिं ददाति।

कम्पनीयाः कथनमस्ति यत्, "UnifyApps इत्यनेन एकीकृत-एकीकरण-मञ्चस्य निर्माणार्थं 11 मिलियन-डॉलर्-रूप्यकाणां बीज-वित्तपोषण-परिक्रमस्य घोषणा कृता यत् उद्यमाः १० गुणाधिक-वेगेन कस्टम्-अनुप्रयोगं निर्मातुं, कार्यप्रवाह-स्वचालनस्य निर्माणं कर्तुं, अनुप्रयोगस्य मध्ये आँकडानां समन्वयनं कर्तुं च अनुमतिं दास्यति" इति कम्पनी अवदत्

UnifyApps इत्यस्य सह-संस्थापकः पवित्रसिंहः (CEO), सुमीत नन्दल (COO) अभिषेक कुराणा (CPO), रचित मित्तल (CTO), अभिनव सिंगी (VP Engineering) राहुल अनिशेट्टी (VP Engineering), कविश मनुबोलू (VP Engineering) इत्यनेन सह , एवं शिव सत्रवाल (वीपी उत्पाद प्रबन्धन)।

"SaS अनुप्रयोगानाम् द्रुतगतिना स्वीकरणेन प्रत्येकं दलेन सह th संस्थायाः अन्तः silos निर्माणं कृतम् अस्ति यत् तेषां स्वस्य उपकरणानां समुच्चयस्य उपयोगेन भवति ये संस्थायाः शेषभागेन सह न सम्बद्धाः सन्ति। अस्माकं दृष्टिः एकीकरणं सरलं सुलभं च, अनुभवं वर्धयन् च कृत्वा एतत् परिवर्तयितुं वर्तते उभयोः ग्राहकयोः कृते एकः कर्मचारी" इति सिंहः अवदत्।

यूनिफाईएप्स् वैश्विकरूपेण अमेरिका-दुबई-नगरयोः कार्यालयैः सह कार्यं करोति, भारते च मुख्यालयः अस्ति । सम्प्रति UnifyApps वैश्विकरूपेण बृहत् अग्रे-चिन्तन-उद्यमान् लक्ष्यं करोति ।

"UniifyApps इत्यनेन सः एकं भविष्यं निर्मातुम् इच्छति यत्र अनुप्रयोगानाम् आँकडानां च निर्बाधं एकीकरणं बृहत् उद्यमानाम् जटिलव्यापारप्रक्रियाणां स्वचालितीकरणे सहायतां कर्तुं शक्नोति तथा च अप्रतिमदक्षतां आनेतुं शक्नोति," इति एलिवेशन कैपिटल सह-प्रबन्धनस्य भागीदारः मुकुल अरोरा अवदत्।