उभयदलस्य रक्षायाः महत्त्वपूर्णां भूमिकां निर्वहन् यत् तंत्रिकासङ्घर्षः आसीत् तस्मिन् अहं कर्नाटकः आसीत् यः क्रीडायाः केवलं १४ तमे निमेषे एव स्कोरिंग् उद्घाटितवान्

सफलता तदा अभवत् यदा मणिपुरः पेनाल्टीं दत्तवान् यत् साईखोम बोरीशसिंहेन शान्ततया जालस्य पृष्ठभागे int स्थापयित्वा मणिपुरस्य गोलकीपरं पाओना चरणसिंहं कन्दुकं रक्षितुं अल्पं वा कोऽपि संभावनां न दत्तवान्।

ते इदानीं द्वितीयं सेमीफाइनल् प्रति ध्यानं प्रेषयिष्यन्ति यत् ते कस्य सम्मुखीभवन्ति प्रतियोगितायाः अन्तिमपक्षे यत् पश्चात् i दिवसे क्रीडितव्यम् अस्ति।

कर्नाटकदलस्य रक्षणाय तेषां पुष्पाणि दातव्यानि यतः ते अद्यापि दलस्य नकआउट्-पदे गोलं न स्वीकुर्वन्ति । बङ्गाल-विरुद्धं तेषां क्वार्टर्-फायनल्-क्रीडायाः विषयः अद्य रात्रौ सङ्घर्षस्य सदृशः आसीत् यतः ते १-० इति स्कोरेन विजयं प्राप्तवन्तः यत्र तस्मिन् अपि क्रीडने बोरिस्सिंहः गोलस्कोरः अभवत्

स्वामी विवेकानन्द-अण्डर-२० पुरुष-राष्ट्रीय-फुटबॉल-प्रतियोगितायाः अन्तिम-क्रीडा बुधवासरे भविष्यति।