मुम्बई, टीवीएस मोबिलिटी समूहेन सोमवासरे उक्तं यत् तस्य सहायककम्पनी एसआई एयर स्प्रिंग्स् इत्यनेन इटलीदेशस्य वाहनघटकानाम् आपूर्तिकर्ता रोबर्टो नुटी समूहः अधिग्रहीतवती, येन उत्पादपरिधिं विस्तृतं कर्तुं वैश्विकबाजारे स्वस्थानं सुदृढं कर्तुं च सहायता भविष्यति।

द्वयोः भागिनयोः मध्ये सम्झौते टीवीएस मोबिलिटी द्वारा अप्रत्यक्षरूपेण, तस्य पूर्णस्वामित्वयुक्तायाः भारतीयसहायकसंस्थायाः एसआई एयरस्प्रिंग्स् प्राइवेट् लिमिटेड् इत्यस्य माध्यमेन रोबर्टो नुटी समूहस्य शतप्रतिशतम् क्रयणं तथा च कम्पनीयाः टीवीएस मोबिलिटी समूहस्य पूर्णपुनर्प्रक्षेपणाय उपयुक्तं निवेशं च अन्तर्भवति इति वक्तव्ये उक्तम्।

एकीकरणकाले द्वयोः कम्पनयोः सामान्यरूपेण कार्यं भविष्यति इति अपि उक्तम्।

टीवीएस मोबिलिटी इत्यस्य यूरोपे अन्येषां केषाञ्चन व्यवसायानां सह सुस्थापिता उपस्थितिः अस्ति ये समूहस्य भागाः सन्ति यथा टीवीएस सप्लाई चेन सॉल्यूशन्स् तथा टीवीएस श्रीचक्र लिमिटेड्।

एतस्य सहकार्यस्य अनन्तरं बोलोग्ना (इटली)-आधारितः समूहः अधुना अधिक-अन्तर्राष्ट्रीय-परिमाणे कार्यं करिष्यति, टीवीएस-मोबिलिटी-संस्थायाः विपण्य-उत्पाद-नेतृत्वस्य लाभं प्राप्स्यति इति तया उक्तम्।

एसआई एयरस्प्रिंग्स् इत्यस्य निदेशकः पी श्रीनिवासावराधनः अवदत् यत्, "एतत् अधिग्रहणं अस्माकं वैश्विकविस्ताररणनीत्यां महत्त्वपूर्णं कदमम् अस्ति, यत् अस्मान् वायुस्प्रिंगव्यापारे अस्माकं विशिष्टकौशलं नुटीसमूहस्य निलम्बनप्रणालीविशेषज्ञतायाः सह संयोजयितुं शक्नोति।

तमिलनाडुस्य मदुरैतः संचालितं एसआई एयर स्प्रिंग्स् प्रमुखव्यापारिकवाहनानां, बस ओईएम (मूलसाधननिर्मातृणां), ट्रेलरनिर्मातृणां टीयर १ निलम्बनप्रणाली आपूर्तिकर्तानां, भारतीयरेलवे च एयरस्प्रिंगसमाधानं प्रदाति

अपरपक्षे रोबर्टो नुटी समूहः मुख्यतया औद्योगिकव्यापारिकवाहनानां कृते आफ्टरमार्केट् कृते शॉक् एब्जॉर्बर्, एयर स्प्रिंग्स् च उत्पादयति, वितरति च

"अयं सम्झौता अस्मान् यत् अन्तर्राष्ट्रीयवृद्धिक्षमताम् आनयति तस्य विषये वयं उत्साहिताः स्मः तथा च वयं विश्वसिमः यत् एसआई एयरस्प्रिंग्स् इत्यनेन सह साझेदारी कृत्वा तेषां क्षमतायाः लाभं ग्रहीतुं शक्नुमः।

नुटी समूहस्य महाप्रबन्धकः लुका राण्डिघिएरी अवदत् यत्, "एकीकरणकाले द्वयोः कम्पनयोः सामान्यरूपेण कार्यं निरन्तरं भविष्यति, अस्माकं सर्वेषां हितधारकाणां कृते सुचारुसंक्रमणं सुनिश्चित्य वयं प्रतिबद्धाः स्मः।