उपग्रहाणां कृते कक्षायां सेवां प्रदातुं प्रयतमाना आस्ट्रेलियादेशस्य अन्तरिक्षयन्त्रकम्पनी नवीदिल्ली भारतीयअन्तरिक्षक्षेत्रस्य अनन्थ टेक्नोलॉजीज, दिगन्तरा च सह साझेदारी घोषितवती अस्ति।

कम्पनीयाः वक्तव्ये उक्तं यत्, एषा साझेदारी आस्ट्रेलियादेशस्य अन्तरिक्षस्टार्टअप-संस्थायाः बेङ्गलूरु-नगरस्य अनन्त-प्रौद्योगिकी-संस्थायाः संयोजन-एकीकरण-परीक्षण-सुविधानां उपयोगं कर्तुं शक्नोति यतः तस्य उद्देश्यं २०२६ तमे वर्षे इसरो-संस्थायाः लघु-उपग्रह-प्रक्षेपण-वाहने स्वस्य ऑप्टिमस्-अन्तरिक्षयानं प्रक्षेपयितुं वर्तते

स्पेस मशीन्स् कम्पनीयाः ऑप्टिमस् उपग्रहः दिगन्तरा इत्यस्य प्रकाशिकसंवेदकैः सज्जः भविष्यति, यः कक्षायां अन्तरिक्षयानं प्रभावितं कर्तुं शक्नोति इति अन्तरिक्षमलिनस्य अनुसरणं निरीक्षणं च कर्तुं विशेषज्ञः अस्ति

स्पेस मशीन्स् कम्पनीयाः मुख्यकार्यकारी सहसंस्थापकः रजत कुलश्रेष्ठः अवदत् यत् एताः साझेदारीः स्पेस मैट्री मिशनस्य अपि च भारतस्य अन्तरिक्षक्षेत्रेण सह आस्ट्रेलियादेशस्य वर्धमानस्य सम्पर्कस्य च महत्त्वपूर्णं मीलपत्थरं प्रतिनिधियन्ति।

स्पेस मशीन्स् कम्पनी तथा अनन्थ टेक्नोलॉजीज इत्येतयोः सहकार्यं सुनिश्चितं करिष्यति यत् आस्ट्रेलियादेशस्य द्वितीयं ऑप्टिमस् अन्तरिक्षयानं एसएसएलवी इत्यस्मिन् सफलतया एकीकृत्य प्रक्षेपणार्थं सज्जं भवति इति वक्तव्ये उक्तम्।

अनन्थ टेक्नोलॉजीजस्य अध्यक्षः प्रबन्धनिदेशकः च सुब्बरावपवुलुरी अवदत् यत्, "एषः सम्झौता भारतस्य वर्धमानं परीक्षण-प्रक्षेपण-क्षमतां प्रदर्शयितुं अपि एकः अवसरः अस्ति तथा च अस्माकं अन्तरिक्षक्षेत्रं वैश्विक-अवकाशानां, चुनौतीनां च निवारणाय अन्तर्राष्ट्रीय-साझेदारैः सह कथं कार्यं करोति इति।

दिगन्तरा सम्पूर्णे परियोजनायां ऑस्ट्रेलिया-कम्पनीया अन्यैः सर्वैः भागिनैः सह कार्यं करिष्यति, तेषां अत्याधुनिकं अल्पदूरस्य विद्युत्-आप्टिकल-पेलोड् ऑप्टिमस्-इत्यत्र एकीकृत्य।

इदं पेलोड् अल्पदूरपर्यन्तं निवासी अन्तरिक्षवस्तूनाम् (सञ्चालनात्मकानि उपग्रहाः, असफलाः उपग्रहाः, मलिनाः) अनुसरणं करिष्यति, येन ऑप्टिमस् कक्षायां वस्तुनां समीपं गच्छन् निकटसमीपस्थं युक्तिं निष्पादयितुं शक्नोति

दिगन्तरा-सीईओ अनिरुद्ध-शर्मा अवदत् यत्, "स्पेस् मशीन्स् कम्पनी इत्यनेन सह अस्माकं सहकारिकार्यं ऑप्टिमसः अल्पदूरस्य निवासी अन्तरिक्षवस्तूनाम् अनुसरणं कर्तुं, संलग्नं च कर्तुं समर्थं करिष्यति, यत् कक्षायां परिचालनस्य समये निकटसन्निकर्षस्य पैंतरेबाजीं निष्पादयति सति महत्त्वपूर्णा क्षमता अस्ति।

ऑस्ट्रेलिया-सर्वकारेण Space MAITRI (Mission for Australia-India’s Technology, Research and Innovation) इत्यस्मिन् ८५ लक्षं डॉलरं निवेशितम् अस्ति ।