नवीदिल्ली, Caller identification app Truecaller इत्यनेन गुरुवासरे उक्तं यत् भारते डिजिटलसञ्चारधोखाधडानां विरुद्धं ग्राहकानाम् रक्षणं कर्तुं उद्दिश्य एकस्य प्रस्तावस्य कृते सामान्यबीमाकम्पनी HDFC ERGO इत्यनेन सह सहकार्यं कृतवान्।

Truecaller इत्यनेन एकस्मिन् विज्ञप्तौ उक्तं यत् साइबर-धोखाधडस्य वर्धमान-प्रकरणानाम् मध्ये बीमा-प्रस्तावः धोखाधड़ी-विरुद्धं उन्नत-एप्-विशेषतानां माध्यमेन उपयोक्तृ-संरक्षणं सुनिश्चित्य - मोबाईल-सञ्चारस्य पूर्वं, तस्य समये, पश्चात् च - तस्य प्रतिबद्धतां रेखांकयति |.

भारतीयसाइबरअपराधसमन्वयकेन्द्रस्य अद्यतनप्रतिवेदने ज्ञातं यत् विगतत्रिषु वर्षेषु डिजिटलवित्तीयधोखाधडानां कृते १.२५ लक्षकोटिरूप्यकाणां स्तब्धता अभवत् इति विज्ञप्तौ उल्लेखितम्।

एच् डी एफ सी एर्गो इत्यनेन सह स्वग्राहकानाम् कृते एतत् बीमां प्रदातुं सहकार्यस्य घोषणां कृत्वा विज्ञप्तौ उक्तं यत् एतत् उत्पादं सम्पूर्णे भारते एण्ड्रॉयड्, आईओएस उपयोक्तृभ्यः १०,००० रुप्यकाणां यावत् कवरेजं प्रदास्यति।

"उत्पादः Truecaller इत्यस्य वार्षिकप्रीमियमग्राहकानाम् कृते उपलभ्यते तथा च सर्वे विद्यमानग्राहकाः स्वस्य विद्यमानयोजनायाः अन्तर्गतं निःशुल्कं एतस्य रक्षणस्य लाभं लब्धुं शक्नुवन्ति" इति तत्र उक्तम्।

सर्वेषां उपयोक्तृणां कृते सुचारुः, उपद्रवरहितः च अनुभवः सुनिश्चित्य, धोखाधड़ीकवरेजं Truecaller एप् मध्ये निर्विघ्नतया एकीकृतं भवति, तथा च एकवारं उपयोक्ता बीमाविकल्पस्य विकल्पं कृत्वा सक्रियः भवति इति कम्पनीयाः अनुसारम्।