मंगलवासरे प्रकाशितेन वक्तव्ये समितिस्य अध्यक्षः पेरुमाल पिल्लई आरोपितवान् यत् स्वास्थ्यमन्त्री मा सुब्रमण्यमस्य सर्वकारीयवैद्यानां वेतनमागधानां विषये सहमतिः कृता इति वचनं भ्रामकं भवति, तेषां मध्ये विद्यमानं असन्तुष्टिं केवलं गभीरं करिष्यति।

एलसीसी-नेता उक्तवान् यत् अन्येषां राज्यानां विपरीतम् तमिलनाडु-देशे अखिलभारतीय-चिकित्साविज्ञान-संस्थायाः (AIIMS), दिल्ली-नगरस्य वेतनस्य अनुरूपं वैद्यानां वेतनं समायोजितं नास्ति।

वक्तव्ये एलसीसी स्वास्थ्यमन्त्रिणा आग्रहं कृतवान् यत् डीएमके-सङ्घस्य पूर्वकार्यकाले २००९ तमे वर्षे जारीकृतस्य सर्वकारीय-आदेशस्य (जी.ओ.) ३५४-इत्यस्य अनुसारं वे-बैण्ड्-चतुष्टयं कार्यान्वितुं शक्नोति

सः अवदत् यत् अस्मिन् आदेशे राज्यसर्वकारस्य वैद्यानां वेतनं केन्द्रसर्वकारस्य वैद्यैः सह सङ्गतं भवितुमर्हति इति आज्ञायते।

वक्तव्ये पेरुमाल पिल्लई इत्यनेन डीएमके-सर्वकारेण GO 194 इति क्रमाङ्कः “विभाजनकारी कदमः” इति जारीकृत्य सर्वकारस्य आलोचना कृता, एतत् वैद्यैः न अन्वितम् इति च उक्तम्

पेरुमाल पिल्लई इत्यनेन अपि उक्तं यत् कोविड्-१९ महामारीकाले राज्यसर्वकाराय वैद्यैः महत् समर्थनं कृतम् आसीत् तथा च यदा कर्नाटकसर्वकारः चिकित्साकर्मचारिणां योगदानं स्वीकृत्य स्वदायित्वं निर्वहति स्म तदा तमिलनाडुसर्वकारः अपि तथैव कर्तुं असफलः अभवत्।

पेरुमाल पिल्लई इत्यनेन अपि उक्तं यत् स्वास्थ्यमन्त्री अनेकवारं वार्तायां वेतनसम्बद्धस्य विषयस्य समाधानं कर्तुं कथितं वक्तव्यं सम्यक् नास्ति।

— आल/रद्