नवीदिल्ली, साइबरसुरक्षासमाधानप्रदातृसंस्था टीएसी इन्फोसेक् शुक्रवासरे अवदत् यत् चालूवित्तवर्षस्य प्रथमत्रिमासे विविधक्षेत्रेषु ५० देशेभ्यः ५०० तः अधिकाः नवीनग्राहकाः योजिताः।

अस्य ग्राहकसूचौ उल्लेखनीयं परिवर्तनं भवति ऑटोडेस्क, सेल्सफोर्स, ज़ूमिन्फो, ड्रॉपबॉक्स, ब्लैकबेरी, सेल्सफोर्स, जेरोक्स, ब्रैडी कॉर्पोरेशन, संयुक्तराष्ट्रस्य FAO, FUJIFILM, CASIO, निसान मोटर्स्, जुस्पे, वन कार्ड, जेप्टो, तथा एमपीएल, अन्येषां मध्ये, द कम्पनी विज्ञप्तौ उक्तवती।

"कम्पनी २०२६ तमस्य वर्षस्य मार्चमासपर्यन्तं विश्वस्य बृहत्तमा भेद्यताप्रबन्धनकम्पनीरूपेण स्वस्थानं दृढं कर्तुं अपि लक्ष्यं करोति, वैश्विकरूपेण १०,००० ग्राहकानाम् अधिग्रहणस्य महत्त्वाकांक्षी योजना अस्ति" इति तया उक्तम्

२०२५ तमस्य वर्षस्य मार्चमासपर्यन्तं टीएसी इन्फोसेक् स्वस्य अभिनवसाइबरसुरक्षासमाधानस्य लाभं गृहीत्वा ३,००० नूतनग्राहकानाम् सुरक्षां लक्ष्यं करोति इति तया अजोडत् ।

टीएसी इन्फोसेक् इत्यस्य संस्थापकः मुख्यकार्यकारी च त्रिष्णीत अरोरा अवदत् यत्, "केवलं २०२४ तमस्य वर्षस्य जूनमासे २५० ग्राहकानाम् अभियोजनेन वयं अस्माकं अपेक्षां अतिक्रान्तवन्तः, येन प्रथमत्रिमासे अस्माकं कुलम् ५०० तः अधिकाः नूतनाः ग्राहकाः अभवन्

अपि च, कम्पनी स्वस्य सेवाप्रस्तावानां वर्धनार्थं, स्वस्य विविधग्राहकवर्गस्य विकसितानाम् आवश्यकतानां पूर्तये स्वस्य उत्पादसमूहस्य विस्ताराय च समर्पिता एव तिष्ठति इति अरोरा अजोडत्।

TAC InfoSec (TAC Security इति ब्राण्ड् कृतः) इत्यस्य दावानुसारं सः भेद्यताप्रबन्धने प्रमुखः खिलाडी अस्ति । TAC Security स्वस्य कृत्रिमबुद्धि-आधारित-मञ्चस्य माध्यमेन ५० लक्षं दुर्बलतां प्रबन्धयति ।