अत्र वर्षाग्रस्तस्य अन्तिमसुपर ८ इति क्रीडायां बाङ्गलादेशं अष्टधावनेन पराजयित्वा अफगानिस्तानदेशस्य किङ्ग्स्टौन् टी-२० विश्वकपस्य सेमीफाइनल्-क्रीडायाः योग्यतां प्राप्तवान् ।

अनिवार्यविजयस्य मेलने यस्मिन् नित्यं वर्षाणां व्यत्ययः दृश्यते स्म, अफगानिस्तानः २० ओवरेषु ५ विकेट् ११५ रनस्य स्कोरं कृतवान् ततः १७.५ ओवरेषु १०५ रनस्य कृते बाङ्गलादेशं बहिः कृत्वा पुनः आगतः। अशुभमौसमस्य कारणात् १९-ओवर-ए-साइड् इति मेलनं कटितम्, बाङ्गलादेशाय ११४ इति संशोधितं लक्ष्यं दत्तम् ।

परिणामेण पूर्वविजेता आस्ट्रेलियादेशः निकृष्टः, यस्य कृशाः आशाः बाङ्गलादेशस्य अस्मिन् क्रीडने विजये निहिताः आसन् । अफगानिस्तानस्य दक्षिणाफ्रिकादेशस्य विरुद्धं सेमीफाइनल्-क्रीडायां जूनमासस्य २७ दिनाङ्के भविष्यति ।

अफगानिस्तानस्य टॉस् जित्वा बल्लेबाजीं कर्तुं विकल्पितस्य अनन्तरं रहमानुल्ला गुरबाजः ५५ गेन्देषु ४३ रनस्य स्कोरेन सर्वोच्चं कृतवान् परन्तु ऋषब हुसैन (३/२६) त्रीणि विकेट् कृत्वा अफगानिस्तानं ५ विकेट् ११५ रनस्य कृते प्रतिबन्धितवान्।

तस्य उत्तरे लिटनदासः अपराजितः ४९-कन्दुक-५४ रनस्य स्कोरं कृतवान् परन्तु सः दलं गृहं नेतुम् न शक्तवान् ।

संक्षिप्त स्कोर : १.

अफगानिस्तान : २० ओवरेषु ५ विकेट् ११५ (रहमानुल्लाह गुरबाज ४३; ऋषब हुसैन ३/२६)।

बाङ्गलादेशः - १७.५ ओवरेषु १०५ आल् आउट् (लिटन दास ५४ न आउट्; रशीद खान ४/२३)।