फ्लोरिडा [अमेरिका], कनाडाविरुद्धं स्वपक्षस्य ICC T20 विश्वकपसमूहचरणक्रीडायाः पूर्वं भारतीयक्षेत्रप्रशिक्षकः टी दिलीपः विकेटकीपर-बल्लेबाजः ऋषभपन्तस्य प्रशंसाम् अकरोत् यतः सः अन्तर्राष्ट्रीयक्रिकेट्-क्रीडायां पुनः आगत्य जीवनघातक-मार्गदुर्घटनायाः अनन्तरं कृतवान् -२०२२ ।

शनिवासरे फ्लोरिडा-नगरे अस्य स्पर्धायाः अन्तिमे समूहचरणक्रीडायां भारतं कनाडा-देशेन सह स्थास्यति । भारतं त्रिषु क्रीडासु त्रीणि विजयानि, कुलम् षट् अंकं च प्राप्य सुपर अष्टपक्षे अस्ति । कनाडादेशः अग्रिमपदे योग्यतां प्राप्तुं न शक्नोति, परन्तु प्रथमस्थाने टी-२० विश्वकप-क्रीडायां विजयेन, द्वयोः हानियोः च सह चतुर्थस्थाने उपविश्य शिष्टं कार्यं कृतवान्

क्रीडायाः पुरतः प्रेस्से वदन् दिलीपः ऋषभस्य विषये अवदत् यत्, "सर्वश्रेष्ठं वस्तु अस्ति यत् ऋषभः स्वस्य पुनरागमने एतावत् उत्तमं प्रदर्शनं कृतवान्। विशेषतः बल्लेबाजी अतीव उत्तमः इति मन्यते। परन्तु तस्य विषये एकं उत्तमं वस्तु अस्ति।" विशेषतः सः विकेटकीपररूपेण पुनः आगतः इति मार्गः अस्ति, विकेटकीपररूपेण पुनः आगत्य तत् पार्श्वगतिः कर्तुं, अतः तत् द्रष्टुं अतीव उत्साहवर्धकम् अस्ति।

पन्तस्य बल्लेबाजीविषये अधिकं उत्तरं दत्त्वा सः अवदत् यत् पन्ट् स्वस्य अभ्याससत्रेषु सर्वस्य सज्जतां कर्तुं प्रयतते, स्वविकल्पान् च सज्जान् करोति।

न्यूयॉर्कनगरस्य नासाउ काउण्टी स्टेडियमस्य परीक्षणस्थितौ क्रीडितेषु त्रयेषु मेलनेषु पन्ट् ४८.०० इति औसतेन त्रयो पारीषु ९६ रनस्य स्कोरं कृतवान्, १२४.६७ इति स्ट्राइक रेट् च प्राप्तवान्, यत्र सर्वोत्तमः स्कोरः ४२ अस्ति ।सः भारतस्य शीर्षस्थाने रन-स्कोररः अस्ति अयं स्पर्धा।

सेण्ट्रल् ब्रोवार्ड रीजनल पार्क स्टेडियम टर्फ ग्राउण्ड्, लौडरहिल् फ्लोरिडा इत्यत्र क्रीडनस्य विषये वदन् दिलीप् अवदत् यत् दलं पूर्वं आयोजनस्थले क्रीडितम् अस्ति अतः सः किञ्चित् परिस्थितिविषये अवगतः अस्ति।

"आम्, अत्र मौसमः आव्हानात्मकः अस्ति, भवन्तः न जानन्ति यत् कदा वर्षा आगच्छति तथा च सर्वं, परन्तु वयं एतेषां सर्वेषां वस्तूनाम् कृते सज्जाः अस्मः। अतः, वयं किं नियन्त्रयितुं शक्नुमः इति विषये ध्यानं दद्मः तथा च अस्मिन् समये, वयं मौसमस्य स्थितिं नियन्त्रयितुं न शक्नोति अतः, वयं सर्वोत्तमरीत्या स्वं सज्जीकर्तुं प्रयत्नशीलाः स्मः किन्तु वयं इच्छामः यत् क्रीडा भवतु" इति सः अजोडत्।

अमेरिकादेशे क्रिकेट्-क्रीडायाः विषये दिलीपः अवदत् यत् यत्र एषा क्रीडा मुख्या नास्ति तत्र क्रीडनं महत् अनुभूयते तथा च अमेरिकादेशे अपि बहवः उत्साही प्रशंसकाः सन्ति इति च अवदत्।

"एकः भारतीयः क्रिकेट्-क्रीडकः इति नाम्ना वयं कदापि गृहात् दूरं स्मः इति न अनुभवामः यतोहि अधिकतया वयं तत् प्रोत्साहनं प्राप्नुमः। परन्तु क्रिकेट्-क्रीडा सम्पूर्णे देशे विशेषतया च एतादृशेषु स्थानेषु यत्र आधारभूतसंरचना भवति तत्र प्रसारितं भवति इति द्रष्टुं साधु is getting better and I am sure the pitchs over a period of time will get better with the playing परन्तु एकः समूहः इति नाम्ना वयम् अत्र बहिः आनन्दं लभामः भवेत् क्रीडनम् अस्ति वा क्षेत्रात् बहिः वयं वास्तवमेव सुन्दराः अभवम" इति सः समाप्तवान्।

दले : १.

कनाडा दस्ता : हारून जॉनसन, नवनीत धालीवाल, परगत सिंह, निकोलस किर्टन, श्रेयस मोव्वा(w), रविंदरपाल सिंह, साद बिन जफर(ग), कलीम सना, डिलन हेलिगर, जुनैद सिद्दीकी, जेरेमी गॉर्डन, रय्यान पठान, निखिल दत्ता, ऋषिव रागव जोशी, दिलप्रीत बाजवा

भारत दस्ता : रोहित शर्मा (ग), विराट कोहली, ऋषभ पंत(व), सूर्यकुमार यादव, शिवम दुबे, हार्दिक पांड्या, रविन्द्र जडेजा, अक्षर पटेल, जसप्रीत बुमराह, आर्षदीप सिंह, मोहम्मद सिराज, यशस्वी जायसवाल, कुलदीप यादव, संजू सैमसन , युजवेन्द्र चहल।