फ्लोरिडा [अमेरिका], शाहीन आफ्रीडी, स्वस्य स्विंग्-कन्दुकैः, विलम्बित-स्लोग्-इत्यनेन च, अत्र सेण्ट्रल् ब्रोवार्ड् रीजनल-पार्क-क्रीडाङ्गणे टर्फ-क्रीडाङ्गणे आयर्लैण्ड्-विरुद्धे अन्तिम-समूह-ए-क्रीडायां पाकिस्तानस्य त्रिविकेट्-विजयस्य नेतृत्वं कृतवान्

पाकिस्तानस्य कृते एतत् कोलाहलपूर्णं अनुसरणम् आसीत् यतः तेषां कृते बहु कष्टानि आसन् येन तेषां गन्तव्यस्थानं प्राप्तुं अपि पूर्वं तेषां अनुसरणं प्रायः पटरीतः पतितम्।

तटस्थाः पक्षद्वयस्य रोमाञ्चकारीं संघर्षं आनन्दयन्ति स्म, तदा द्वयोः दलयोः प्रशंसकाः आसनस्य धारायाम् उत्थान-अवस्था-पूर्णं क्रीडां पश्यन्तः आसन्

१०७ रनस्य मामूलीं स्कोरं अनुसृत्य पाकिस्तानस्य सैम अयूबस्य मोहम्मद रिजवानस्य च उद्घाटनयुगलात् ठोसः आरम्भः अभवत् ।

चतुर्थ ओवरपर्यन्तं प्रायः रन-ए-बॉलं कृत्वा अयुब् (१७) वर्गपदस्य उपरि प्रहारं कृत्वा त्वरिततां प्राप्तुं प्रयतितवान्।सः शीर्षधारं प्राप्तवान्, यत् सुरक्षिततया लोर्कन् टकरस्य हस्ते पतितम्।

रिजवान (१७) पावरप्ले इत्यस्य अन्तिमे ओवरे स्वदेशवासिनः पदचिह्नानि अनुसृत्य अगच्छत् । फखरजमान (५), उस्मानखान (२), शदाबखान (०) इमाद वसीम (४) इत्येतयोः मध्यक्रमः ताशगृहमिव पतितः ।

बैरी मेकार्थी प्रचण्डं धावनं कृतवान्, द्वौ विकेट् गृहीत्वा पाकिस्तानस्य केवलं १० रनं योजयित्वा चत्वारि विकेट् हारितवान् इति सुनिश्चितवान् ।

आयर्लैण्ड् पाकिस्तानं ५२/२ तः ६२/६ यावत् न्यूनीकृत्य अप्रत्याशितविजयस्य समीपं गतः।अब्बास आफ्रीदी, कप्तानः बाबर आजम च ३३ रनस्य साझेदारी कृत्वा पाकिस्तानस्य विजयं दत्तवन्तौ।

यदा १५ कन्दुकात् १२ धावनस्य आवश्यकता आसीत् तदा अब्बासः गौरवशॉट् कृते गतः परन्तु अन्ततः सीमापाशं लङ्घयितुं असफलः अभवत् ।

शाहीन आफ्रीडी आगत्य द्विवारं कन्दुकं स्टैण्ड्-मध्ये धृत्वा गतवर्षस्य अन्तिमपक्षे त्रिविकेट्-विजयं दत्तवान् ।

पारीतः पूर्वं आयर्लैण्ड्-देशं बल्लेबाजीं कृत्वा शाहीन आफ्रीडी आयर्लैण्ड्-देशं प्रारम्भे एव स्वस्य स्विंग्-कन्दुकैः कम्पितवान् ।

मोहम्मद अमीरः आदर्शः देशवासी आसीत् सः अपरस्मिन् अन्तरे अपि प्रहारं कृतवान् ।आयरिशपक्षः ३२/६ यावत् न्यूनीकृतः।

गैरेथ् डेलानी (३१) तथा जोशुआ लिटिल् (२२*) इत्यनेन आयर्लैण्ड्-देशस्य स्कोरं १०६/९ यावत् स्थापयितुं बहुमूल्यं योगदानं दत्तम् ।संक्षिप्त-अङ्काः : आयर्लैण्ड् १०६/९ (गैरेथ् डेलानी ३१; शाहीन आफ्रीदी ३-२२, मोहम्मद अमीरः २-११) विरुद्धं पाकिस्तानम् 111/7 (बाबर आजम 32*, शाहीन आफ्रीदी 13*; बैरी मैककार्टी 3-15, कर्टिस कैम्फर 2- 24)।